________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,वा का।
पराशरमाधवः।
"गच्छतस्तिष्ठतोवाऽपि खेच्छया कर्म कुलतः । अाचेची विना संख्या तत्म निष्फलं भवेत् ।। क्रोधं लोभं तथा निद्रां निष्ठीवन-विजृम्भणम् । दर्श नञ्च श्व-नोचानां वर्जयेन्जप-कर्मणि ॥
आचामेसम्भवे चैषां स्मरेविष्णुं सुरार्थितम् । ज्योतींषि च प्रशंसेदा कुर्य्यादा प्राण-संयमम्॥
ज्वलनं गाश्च विप्रांश्च यतीन्वाऽपि विशुद्धये"-इति। देश-नियमस्तु याज्ञवल्क्येनोक्तः,
"अग्न्यागारे जलान्ते वा जपेद्देवालयेऽपि वा ।
पुण्यतीर्थे गवां गोष्ठे द्विज-क्षेत्रेऽथवा ग्टहे" इति। भङ्खोऽपि,
"टहे त्वेकगुणं जयं नद्यादौ द्विगुणं स्मृतम् । गवां गोष्ठे दशगुणमन्यागारे मताधिकम् ॥ मिद्ध-क्षेत्रेषु तीर्थषु देवतायाथ सन्निधौ ।
सहस्र-शत-कोटीनामनन्तं विष्णु-सन्निधौ” इति । कूर्मपुराणेऽपि,
"गुह्यका राक्षसाः सिद्धाहरन्ति प्रसभं यतः ।
एकान्ते तु मे देणे तस्माज्नप्यं सदाचरेत्” इति । जप-संख्यामाह योगियाज्ञवल्क्या,
"ब्रह्मचार्याहितानिश्च शतमष्टोत्तरं जपेत् ।
* क्रोधं मान्य क्षतं निद्रां,--इति मु० पुस्तके पाठः। + दर्शनं श्वादिनीचाना, इति मु० पुस्तके पाठः ।
For Private And Personal