SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २८९ पराशरमाधवः। घाका । "तथा मध्याह-सन्ध्यायामासीनः प्रामुखोजपेत्' इति । वयानाह यासः, "न संक्रामन् न च हसन न पार्श्वमवलोकयन्। मायामितो* न जल्पश्च न प्राकृतशिरास्तथा । न पदा पादमाक्रम्य न चैवहि तथा करौ । न चासमाहित-मना नच संश्रावयन् जपेत्" इति । बौधायनोऽपि, "नाभेरधः संस्पर्शनं कर्म-संयुक्तोवर्जयेत्” इति । व्यासोऽपि, "जपकाले न भाषेत बत-होमादिकेषु च । एतेष्वेवावमास्तु यद्यागच्छेत् द्विजोत्तमः । अभिवाद्य ततोविप्रं योग-क्षेमञ्च कीर्तयेत्” इति । योगियाज्ञवल्क्योऽपि, "यदि वाग्यम-लोपः स्थाजपादिषु कदाचन । व्याहरेद्वैष्णवं मन्त्रं स्मरेदा विष्णुमव्ययम्" इति। संवाऽपि, "लोक-वातीऽऽदिकं श्रुत्वा दृष्ट्वा स्पृष्ट्वा प्रभाषितम् । मयां विना च यज्जन तत्मा निष्फलं भवेत्” इति । प्रभाषितं बहुभाषितं पुरुषमिति । गौतमोऽपि,* नचाश्रितो,-इति शा० युस्तके पाठः । नास्तोदं मु० पुस्तके। जयं,-इति शा० मु. पुस्तकयाः पाठः । 8 प्रभाषितमिति, इति शा० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy