________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२८९
पराशरमाधवः।
घाका ।
"तथा मध्याह-सन्ध्यायामासीनः प्रामुखोजपेत्' इति । वयानाह यासः,
"न संक्रामन् न च हसन न पार्श्वमवलोकयन्। मायामितो* न जल्पश्च न प्राकृतशिरास्तथा । न पदा पादमाक्रम्य न चैवहि तथा करौ ।
न चासमाहित-मना नच संश्रावयन् जपेत्" इति । बौधायनोऽपि,
"नाभेरधः संस्पर्शनं कर्म-संयुक्तोवर्जयेत्” इति । व्यासोऽपि,
"जपकाले न भाषेत बत-होमादिकेषु च । एतेष्वेवावमास्तु यद्यागच्छेत् द्विजोत्तमः ।
अभिवाद्य ततोविप्रं योग-क्षेमञ्च कीर्तयेत्” इति । योगियाज्ञवल्क्योऽपि,
"यदि वाग्यम-लोपः स्थाजपादिषु कदाचन ।
व्याहरेद्वैष्णवं मन्त्रं स्मरेदा विष्णुमव्ययम्" इति। संवाऽपि,
"लोक-वातीऽऽदिकं श्रुत्वा दृष्ट्वा स्पृष्ट्वा प्रभाषितम् ।
मयां विना च यज्जन तत्मा निष्फलं भवेत्” इति । प्रभाषितं बहुभाषितं पुरुषमिति । गौतमोऽपि,* नचाश्रितो,-इति शा० युस्तके पाठः । नास्तोदं मु० पुस्तके। जयं,-इति शा० मु. पुस्तकयाः पाठः । 8 प्रभाषितमिति, इति शा० पुस्तके पाठः ।
For Private And Personal