________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या का.1]
पराशरमाधवः।
मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः ॥ शनैरुचारयेन्मन्त्रमीषदोष्ठौ प्रचालयन् ।
अपरैरश्रुतः किञ्चित् स उपांजपः स्मृतः" इति । विश्वामित्रेण मानसस्य लक्षणमुक्तम्,
"ध्यायेद् यदक्षर-श्रेणीं वर्णवर्ण पदात्पदम् ।
शब्दार्थ-चिन्तनं भूयः कथ्यते मानाजपः" इति । चयाणां तारतम्यञ्च तेनैवोकम,
"उत्तम मानसं जयमुपांशं मध्यमं मतम् । अधर्म वाचिकं प्राहुः सर्वमन्त्रेषु वै द्विजाः । वाचिकस्यैकमेकं स्यादुपांशुः शतमुच्यते ॥
साहस्रोमानसः प्रोकोमन्वत्रि-मुगु-नारदैः” इति । जप-नियममाह शौनकः,
"कृत्वोत्तानौ करौ प्रात: सायश्चाधोमुखौ तथा । मध्ये स्तम्ब कराभ्यान्न* जपएवमुदाहृतः ॥ मन:-सन्तोषणं शौचं मानं मन्त्रार्थ-चिन्तनम् ।
अव्यग्रत्वमनिवेदोजप-संपत्ति-हेतवः"-दात । मनुरपि,
"पूर्वी सन्ध्यां जपंस्तिष्ठेत् सावित्रीमाऽर्क-दर्शनात् ।
पश्चिमान्तु ममामीनः सम्यग्टन-विभावनात्" इति । मध्याह्न जपम्य नियमः वायपराणे दर्शितः,
• स्कन्दकराभ्यान्त,-इति स मा० शा० पुस्तकेषु, तिर्थक्कराभ्यान्त,
इत्यन्यत्रपाठः।
36
For Private And Personal