SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८० www.kobatirth.org तत्र मनु:.-— पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir एतद्विदित्वा यः सन्ध्यामुपास्ते संशितव्रतः । दीर्घमायुः स विन्देत सर्व्वपापैः प्रमुच्यते " - इति । || || इति सन्ध्याविधिः || || अथ सन्ध्याङ्ग-जप-विधिः । [१०, आ०, का० । "श्राचम्य प्रयतो नित्यमुभे सन्ध्ये समाहितः । शुचौ देशे जपन् जप्यमुपासीत यथाविधि " - इति । .. कथमित्यपेक्षिते आह शङ्खः - " कुशय्यां समामीन: कुशोत्तराय वा कुश - पवित्र - पाणि: सूर्याभिमुखोवाऽचमालामादाय देवतां ध्यायन् जपं कुर्य्यात्” – इति । व्यासोऽपि - " प्रणव- व्याहृति-युतां गायत्रीञ्च जपेत्ततः " - इति । योगियाज्ञवल्क्यस्तु श्रन्तेऽपि प्रणव- योगार्थमाह - For Private And Personal "ॐ कारं पूर्व्वमुच्चार्य भूर्भुवः स्वस्तथैवच । गायत्री प्रणवं चान्ते जपएवमुदाहृतः " - इति । बौधायनोऽपि - " उभयतः प्रणवां सव्याहृतिकां जपेत्" - इति । नृसिंहपुराणे जप-यज्ञस्य भेदोऽभिहितः, "त्रिविधोजपयज्ञः स्यात्तस्य भेद निबोधत । वाचिकच उपांशुश्च मानम स्त्रिविधः स्मृतः ॥ त्रयाणां जप यज्ञानां श्रेयः स्यादुत्तरोत्तरः" इति । वाचिकोपांशुत्वयोर्णक्षणं पुराणेऽभिहितम्, - “यदुच्च-नीच स्वरितैः शब्दः स्पष्ट पदाचरैः ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy