________________
Shri Mahavir Jain Aradhana Kendra
२८०
www.kobatirth.org
तत्र मनु:.-—
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
एतद्विदित्वा यः सन्ध्यामुपास्ते संशितव्रतः । दीर्घमायुः स विन्देत सर्व्वपापैः प्रमुच्यते " - इति ।
|| || इति सन्ध्याविधिः || ||
अथ सन्ध्याङ्ग-जप-विधिः ।
[१०, आ०, का० ।
"श्राचम्य प्रयतो नित्यमुभे सन्ध्ये समाहितः । शुचौ देशे जपन् जप्यमुपासीत यथाविधि " - इति ।
..
कथमित्यपेक्षिते आह शङ्खः - " कुशय्यां समामीन: कुशोत्तराय वा कुश - पवित्र - पाणि: सूर्याभिमुखोवाऽचमालामादाय देवतां ध्यायन् जपं कुर्य्यात्” – इति ।
व्यासोऽपि -
" प्रणव- व्याहृति-युतां गायत्रीञ्च जपेत्ततः " - इति । योगियाज्ञवल्क्यस्तु श्रन्तेऽपि प्रणव- योगार्थमाह -
For Private And Personal
"ॐ कारं पूर्व्वमुच्चार्य भूर्भुवः स्वस्तथैवच ।
गायत्री प्रणवं चान्ते जपएवमुदाहृतः " - इति । बौधायनोऽपि - " उभयतः प्रणवां सव्याहृतिकां जपेत्" - इति । नृसिंहपुराणे जप-यज्ञस्य भेदोऽभिहितः,
"त्रिविधोजपयज्ञः स्यात्तस्य भेद निबोधत । वाचिकच उपांशुश्च मानम स्त्रिविधः स्मृतः ॥ त्रयाणां जप यज्ञानां श्रेयः स्यादुत्तरोत्तरः" इति । वाचिकोपांशुत्वयोर्णक्षणं पुराणेऽभिहितम्, - “यदुच्च-नीच स्वरितैः शब्दः स्पष्ट पदाचरैः ।