SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०, आ० का ० ।] www.kobatirth.org कूर्मपुराणेऽपि पराशर माधवः । ब्रजन्ति ते दुरात्मानस्तामिस्रं नरकं नृप" - इति ॥ Acharya Shri Kailashsagarsuri Gyanmandir "योऽन्यत्र कुरुते यनं धर्म-कार्ये द्विजोत्तमः । विहाय सन्ध्या-प्रणतिं स याति नरकायुतम् ” – इति । एतत्सर्व्वमनार्त्त - विषयम् । तथाच याज्ञवल्क्यः, “श्रनार्त्तश्चोत्सृजेद्यस्तु सविप्रः शूद्र- सम्मितः । प्रायचित्ती भवेचैव लेोके भवति निन्दितः " - दूति । अचिरपि - "नोपतिष्ठन्ति ये सन्ध्यां स्वस्थाऽवस्यास्तु वै द्विजाः । हिंसन्ति वै सदा पापा भगवन्तं दिवाकरम्” इति । विष्णुपुराणेऽपि - " सर्व्वकालमुपस्थानं सन्ध्यायाः पार्थिवेष्यते । अन्यत्र सुतकाशौच - विभ्रमातुर - भीतितः” इति । सूतकादौ सत्यपि सामर्थ्ये सन्ध्योपासनं न कार्य्यमित्याह मरीचिः, - "मृतके कर्मणां त्यागः सन्ध्यादीनां विधोयते " - इति । यदपि पुनस्तेनोक्तम्, - f २७८ " सन्ध्यामिष्टिच होमञ्च यावज्जीवं समाचरेत् । न त्यज्येत् तके वाऽपि त्यजन्गन्छ त्यधोगतिम् " - इति । तन्मानसिक-सन्ध्याऽभिप्रायम् । यतस्तेनैवोक्रम्, - " सूत के मृतके चैव सन्ध्याकर्म न तु त्यज्येत् । । मनसेोच्चारयेन्मन्त्रान् प्राणायाममृते दिजः ॥ * सन्ध्यामिटिं चयं होमं, इति म० पुस्तके पाठः । न सन्त्यजेत, - इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy