________________
Shri Mahavir Jain Aradhana Kendra
१०, आ० का ० ।]
www.kobatirth.org
कूर्मपुराणेऽपि
पराशर माधवः ।
ब्रजन्ति ते दुरात्मानस्तामिस्रं नरकं नृप" - इति ॥
Acharya Shri Kailashsagarsuri Gyanmandir
"योऽन्यत्र कुरुते यनं धर्म-कार्ये द्विजोत्तमः । विहाय सन्ध्या-प्रणतिं स याति नरकायुतम् ” – इति । एतत्सर्व्वमनार्त्त - विषयम् । तथाच याज्ञवल्क्यः,
“श्रनार्त्तश्चोत्सृजेद्यस्तु सविप्रः शूद्र- सम्मितः । प्रायचित्ती भवेचैव लेोके भवति निन्दितः " - दूति । अचिरपि -
"नोपतिष्ठन्ति ये सन्ध्यां स्वस्थाऽवस्यास्तु वै द्विजाः । हिंसन्ति वै सदा पापा भगवन्तं दिवाकरम्” इति । विष्णुपुराणेऽपि -
" सर्व्वकालमुपस्थानं सन्ध्यायाः पार्थिवेष्यते ।
अन्यत्र सुतकाशौच - विभ्रमातुर - भीतितः” इति । सूतकादौ सत्यपि सामर्थ्ये सन्ध्योपासनं न कार्य्यमित्याह मरीचिः, - "मृतके कर्मणां त्यागः सन्ध्यादीनां विधोयते " - इति । यदपि पुनस्तेनोक्तम्, -
f
२७८
" सन्ध्यामिष्टिच होमञ्च यावज्जीवं समाचरेत् ।
न त्यज्येत् तके वाऽपि त्यजन्गन्छ त्यधोगतिम् " - इति । तन्मानसिक-सन्ध्याऽभिप्रायम् । यतस्तेनैवोक्रम्, -
" सूत के मृतके चैव सन्ध्याकर्म न तु त्यज्येत् । । मनसेोच्चारयेन्मन्त्रान् प्राणायाममृते दिजः ॥
* सन्ध्यामिटिं चयं होमं, इति म० पुस्तके पाठः । न सन्त्यजेत, - इति मु० पुस्तके पाठः ।
For Private And Personal