SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २७८ www.kobatirth.org पराशर माधवः । * सर्व्वमायुरुपाययुः, -- इति मु० पुस्तके पाठः । + श्वानभिजायते - इति मु० पुस्तके पाठः | | ये, - इति शा ० पुस्तके प । तिराकाङ्क्षीकृते मन्त्रे निर्मला श्रति- कल्पना ॥ तेन शीघ्र प्रवृत्तित्वाच्छ्रुत्या लिङ्गस्य बाधनम्" । तस्माङ्गार्हपत्य एवोपस्थेयः - इति सिद्धम | सन्ध्यां प्रशंसति यमः, - " सन्ध्यामुपासते ये तु सततं मंशितव्रताः । विधूत पापास्ते यान्ति ब्रह्मलोकं सनातनम् ॥ यदहा कुरुते पापं कर्मणा मनमा गिरा । आसीनः पश्चिमां सन्ध्यां प्राणायामैस्तु दन्ति तत् ॥ यद्राच्या कुरुते पापं कर्मणा मनसा गिरा । पूर्व्वसन्ध्यामुपासीनः प्राणायामैर्यपोहति ॥ ऋषयो दीर्घ सन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः * ! प्रज्ञां यश कीर्त्तिञ्च ब्रह्मवर्चसमेवच " - इति । करणे प्रत्यवायोदर्शितोदक्षेण, - "सन्ध्यादीनो ऽचिर्नित्यमन: सर्व्व- कस । यदन्यत् कुरुते कर्म्म न तस्य फलभाग्भवेत” – इति । गोभिलोऽपि - "सन्ध्या येन न विज्ञाता सन्ध्या येनानुपासिता । जीवमानोभवेच्छूद्रो मृतः वा चचेोपजायते ।" - इति । विष्णुपुराणेऽपि - “उपतिष्ठन्ति वै । सन्ध्यां ये न पूव्वा न पश्चिमाम् । Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal [१०, च्या०का• ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy