________________
Shri Mahavir Jain Aradhana Kendra
२७८
www.kobatirth.org
पराशर माधवः ।
*
सर्व्वमायुरुपाययुः, -- इति मु० पुस्तके पाठः ।
+ श्वानभिजायते - इति मु० पुस्तके पाठः | | ये, - इति शा ० पुस्तके प ।
तिराकाङ्क्षीकृते मन्त्रे निर्मला श्रति- कल्पना ॥
तेन शीघ्र प्रवृत्तित्वाच्छ्रुत्या लिङ्गस्य बाधनम्" । तस्माङ्गार्हपत्य एवोपस्थेयः - इति सिद्धम | सन्ध्यां प्रशंसति यमः, -
" सन्ध्यामुपासते ये तु सततं मंशितव्रताः । विधूत पापास्ते यान्ति ब्रह्मलोकं सनातनम् ॥ यदहा कुरुते पापं कर्मणा मनमा गिरा । आसीनः पश्चिमां सन्ध्यां प्राणायामैस्तु दन्ति तत् ॥ यद्राच्या कुरुते पापं कर्मणा मनसा गिरा । पूर्व्वसन्ध्यामुपासीनः प्राणायामैर्यपोहति ॥ ऋषयो दीर्घ सन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः * ! प्रज्ञां यश कीर्त्तिञ्च ब्रह्मवर्चसमेवच " - इति । करणे प्रत्यवायोदर्शितोदक्षेण, -
"सन्ध्यादीनो ऽचिर्नित्यमन: सर्व्व- कस । यदन्यत् कुरुते कर्म्म न तस्य फलभाग्भवेत” – इति । गोभिलोऽपि -
"सन्ध्या येन न विज्ञाता सन्ध्या येनानुपासिता । जीवमानोभवेच्छूद्रो मृतः वा चचेोपजायते ।" - इति । विष्णुपुराणेऽपि -
“उपतिष्ठन्ति वै । सन्ध्यां ये न पूव्वा न पश्चिमाम् ।
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
[१०, च्या०का• ।