SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०,या का पराशरमाधवः । २०७ तत्रापि किं यः कश्चिदैच्छिकः, किं वेन्द्रएव, उतगाईपत्यएव,इति । तत्र, श्रुति-लिङ्गयोः सम-वल-प्रमाणत्वात् विरोधानुपलम्भाच्च समुच्चयः,-दतोकः पक्षः। एकोपस्थाने मन्त्रस्य निराकात्वात् नैराकाङ्क्ष्य-लक्षण--विरोधादन्यतर-नियामकादर्शनाचैच्छिकः, इति द्वितीयः पतः । श्रुतेः शब्दात्मिकाया: अर्थ-सामानुसारित्वात् सामर्थ्यस्य चोपजीव्यत्वेन प्रावल्यादिन्द्रएकोपस्थेयः, इति हतीयः पक्षः । मन्त्रगतोहीन्द्रशब्दोरख्या शक्रमभिधत्ते, 'ददि परमैश्वर्य'-इत्यस्माद् धातोरुत्पन्नत्वात् खकार्य-विषयपरमैश्वर्थोपेतं गाईपत्यमभिधत्ते, 'गुणादाप्यभिधानं स्यात्' इति न्यायेनोभय-साधारणत्वेन लिङ्गस्य मन्देहापादकत्वम् । अथेच्येत ;-रूढ़िोगमपहरति' इति न्यायेन शीघवुड्युत्पादिकायाः रूढ़ेः प्रावल्याच्छक्रएवोपस्थेयः, इति । एवं तहि, लिङ्गादपि शीघ्र-वुड्युत्पादकत्वेन अतिरेवात्र विनियोजिका(१) । तथा ह्याचार्ये रुक्तम्, "मन्त्रार्थ मन्त्रतो बुवा पश्चाच्छति निरूप्य च । मन्त्राकाङ्गा-बलेनेन्द्र-शेषत्व-श्रुतिकम्पनम् ॥ श्रत्या प्रत्यक्षया पूर्व गाईपत्याङ्गतां गते । + तत्शक्तिं च,-इति मु० पुस्तके पाठः । (१) एतच्च, "श्रति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पार दौर्बल्यमर्थविप्रकर्षात् (मी० ३.० ३पा० १४सू०,"--इति जैमिनि सूत्रात् सिद्धम् । श्रत्यादयश्च, “श्रुति दितीया क्षमता च लिङ्ग वाक्यं पदान्येव तु संहतानि । सा प्रक्रिया या कथमित्य पेक्षा स्थानं क्रमा योगबलं समाख्या"---इत्युक्तलक्षणाः। तत्र च, द्वितीयापदं कारकविभक्त्युपलक्षणम्, इति वाचस्पतिमिश्राः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy