SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २७६ www.kobatirth.org पराशर माधवः । एव सन्ध्यात्रयं कर्त्तव्यमित्यादात्रि:, - www.daily Acharya Shri Kailashsagarsuri Gyanmandir "तं गन्ध दिवामैथुनमेवच । पुनाति वृषलस्यानं सन्ध्या वहिरुपासिता " इति ॥ वहि: मन्ध्यायामुपामितायां यदा विहरणाद्यङ्ग लोपस्तदा गृह [१ का०, या०, का• । “सन्ध्यात्रयन्तु कर्त्तव्यं द्विजेनात्मविदा मदा | उभे सन्ध्ये तु कर्त्तव्ये ब्राह्मणैश्च गृहेष्वपि " - दूति । यद्यपि, प्रशस्तत्वादहिरेव सन्ध्यात्रयं कर्त्तव्यत्वेन प्राप्तं, तथापि श्रौतत्वेन विहरणस्य प्रावल्यात् तदनुरोधेन मायं प्रातः-समध्ये ग्टहेऽभ्यनुज्ञायेते । सायं सन्ध्यायामुपयाने मन्त्र - विशेषमाच नारायणः - "वारुणीभिस्तथादित्यमुपस्थाय प्रदक्षिणम् । कर्व्वन् दिशोनमस्कुर्य्याद्दीगीशांश्च पृथक पृथक्" इति । वारुण्यश्च - 'इमं मेवरुण' - इत्याद्याः । यद्यपि, वारुणीभि वरुणस्योपस्थानं लिङ्गबलात् प्राप्तं, तथापि श्रुतेः प्राबल्यात् तथा लिङ्गं वाधिला आदित्योपस्थाने एव विनियुज्यन्ते । एतच्च तृतीयाध्याये विचारितम (१) । तथा हि, "ऐन्द्रा गार्हपत्यमुपतिष्ठेत " - इति श्रूयते । इन्द्रो देवतात्वेन यस्यास्मृति मन्त्रलिङ्गात् प्रकाश्यते, मेयन्मृगेन्द्री; 'कदाचन स्तरीरमिनेन्द्र सञ्चमि - इत्यादिका । तत्र, लिङ्गादिन्द्रोपम्याने मन्त्रस्य विनियोगः प्रतीयते, 'गाईपत्यम्' - इति द्वितीयाश्रुत्वा तु गाई - पत्योपस्थाने । तत्र संशयः, किमुभयं समुचित्योपस्थेयं, उनकएव । For Private And Personal (१) पूर्व्वमीमांसायाः, – इति शेषः । एतच्च तत्र तृतीय-तृतीय- सप्तममधि करणम् ।
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy