________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११.,या का•
पराशरमाधवः।
२७५
प्रपञ्चितम् । प्राक्कुलेषु, इत्यारभ्यादित्योपस्थान-पर्यन्तं प्रातः सन्यायां यदुपवर्मितं, तदितरयोरुभयोरपि सन्ध्ययोः समानम् । तत्र, मध्याहसन्ध्यायां विशेषो नारायणेनाभिहितः,
"आपः पुनन्तु मन्त्रेण आपोहिष्ठेति मार्जनम् । प्रतिष्य चाञ्जलिं सम्यगुदुत्यं चित्रमित्यपि । तच्चक्षुर्देव इति च इंसः शविषदित्यपि॥ एतत् जपेदूई-बाहुः सूयें पश्यन् समाहितः।।
गायच्या तु यथाशनि उपस्थाय दिवाकरम्" इति । काल-विशेषस्तु शङ्खन दर्शितः
"प्रातःसन्ध्यां मनक्षत्रां मध्यमां खान-कर्मणि।
मादित्यां पश्चिमा सन्ध्यामुपासीत यथाविधि" इति। खानकर्मणीति माध्यामिक-सानानन्तरमित्यर्थः । माध्याहिकसन्ध्यायां गौण-कालमाह दक्षः,
"अध्यर्द्धयामादासायं सन्ध्या माध्याहिकीप्यते"-इति । सन्ध्या-चये तारतम्येन देश-विशेषमाह व्यामः,
"ग्टहे त्वेक-गुणा मन्ध्या गोष्ठे दशगुणा स्मृता ।
शतमाहसिका नद्यामनन्ता विष्णुमनिधी"-दति ॥ महाभारते,
“वहिःसन्ध्या दशगुणा गर्न-प्रश्रवणेषु च ।
ख्याता तीर्थ शतगुणा माहस्रा जाहवी-तटे" इति ॥ भातातपोऽपि,
* दशगुणा,-इति मु. पुस्तके पाठः।
For Private And Personal