________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२
पराशरमाधवः ।
[१चा,मा.का.
"करन्यां तोयमादाय गायव्या चाभिमन्त्रितम् ।
श्रादित्याभिमुखस्तिष्ठन् त्रिरूर्द्धमथ चोक्षिपेत्” इति । हारीतोऽपि,-"मावित्याभिमन्त्रितम् उदकं पुष्प-मिश्रमालिना क्षिपेत्" इति । अर्य-दाने मन्त्रान्तरमुकं विष्णुना,
"कराभ्यामञ्जलिं कृत्वा जल-पूर्ण समाहितः ।
उदुत्यमिति मन्त्रेण तत्तोयं प्रक्षिपेड्डवि." इति । ततः प्रदक्षिणां कृत्वा उदकं स्पृशेत् । तदुकं वराह पुराणे,
"मायं मन्त्रवदाचम्य प्रोक्ष्य सूर्य्यस्य चाचलिम्।
दत्वा प्रदक्षिणं कृत्वा जलं स्पृष्ट्वा विशयति" इति । श्रुतिरपि,-"यत् प्रदक्षिणं प्रक्रमन्ति तेन पामानमवधुन्वन्ति ॥"-दति। कूर्मपुराणम्,
"अथोपतिष्ठेदादित्यमुदयन्तं समाहितः ।
मन्त्रैस्तु विविधैः मौरीः अग्यजुः-माम-सम्भवैः" इति। उपस्थानन्तु ख-शाखोक-मन्त्रः कार्यम् ।
__ "उपस्थानं स्वकर्मन्त्रैरादित्यस्य तु कारयेत्” । इति वशिष्ठ स्मरणात् । कूर्मपुराणे उपस्थानन्तु सरित्यादिना ।
• तत्तोयं च क्षिती क्षिपेत्, इति मु. पुस्तके पाठः ।। + ततः प्रदक्षिणं कृत्वा उदकच्च स्पशेदिति,-इति झोकाईरूपेण लिखिसमस्ति मु० पुस्तके।
वराह,-इति नास्ति शा० स० पुस्तकयोः। 5 सायंसन्ध्यामुपासीत प्रोच्य सूर्याय चाञ्जलिम्, इति म० पुस्तके पाठः। ॥ धन्वन्ति,-इति म पुस्तके पाठः।। । खपाठेत्यादिना, इति मु० पुस्तके पाठः ।
For Private And Personal