SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २ पराशरमाधवः । [१चा,मा.का. "करन्यां तोयमादाय गायव्या चाभिमन्त्रितम् । श्रादित्याभिमुखस्तिष्ठन् त्रिरूर्द्धमथ चोक्षिपेत्” इति । हारीतोऽपि,-"मावित्याभिमन्त्रितम् उदकं पुष्प-मिश्रमालिना क्षिपेत्" इति । अर्य-दाने मन्त्रान्तरमुकं विष्णुना, "कराभ्यामञ्जलिं कृत्वा जल-पूर्ण समाहितः । उदुत्यमिति मन्त्रेण तत्तोयं प्रक्षिपेड्डवि." इति । ततः प्रदक्षिणां कृत्वा उदकं स्पृशेत् । तदुकं वराह पुराणे, "मायं मन्त्रवदाचम्य प्रोक्ष्य सूर्य्यस्य चाचलिम्। दत्वा प्रदक्षिणं कृत्वा जलं स्पृष्ट्वा विशयति" इति । श्रुतिरपि,-"यत् प्रदक्षिणं प्रक्रमन्ति तेन पामानमवधुन्वन्ति ॥"-दति। कूर्मपुराणम्, "अथोपतिष्ठेदादित्यमुदयन्तं समाहितः । मन्त्रैस्तु विविधैः मौरीः अग्यजुः-माम-सम्भवैः" इति। उपस्थानन्तु ख-शाखोक-मन्त्रः कार्यम् । __ "उपस्थानं स्वकर्मन्त्रैरादित्यस्य तु कारयेत्” । इति वशिष्ठ स्मरणात् । कूर्मपुराणे उपस्थानन्तु सरित्यादिना । • तत्तोयं च क्षिती क्षिपेत्, इति मु. पुस्तके पाठः ।। + ततः प्रदक्षिणं कृत्वा उदकच्च स्पशेदिति,-इति झोकाईरूपेण लिखिसमस्ति मु० पुस्तके। वराह,-इति नास्ति शा० स० पुस्तकयोः। 5 सायंसन्ध्यामुपासीत प्रोच्य सूर्याय चाञ्जलिम्, इति म० पुस्तके पाठः। ॥ धन्वन्ति,-इति म पुस्तके पाठः।। । खपाठेत्यादिना, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy