SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११. श्रा०,का. पराशरमाधवः। २७३ प्रातः मावित्रेण वसुमत्या*(१) अवलिङ्गाभिर्गरुणीभिः हिरण्यवर्माभिः पावमानीभियातिभिरन्यैश्च पवित्रैरात्मानं प्रोक्ष्य प्रयतो भवति" -इति । भारद्वाज: - "मायमग्निश्च मेत्युक्त्वा प्रातः सूर्योत्यपः पिवेत् । पापः पुनन्तु मध्याले ततश्चाचमनश्चरेत्” इति । कात्यायनोऽपि, "शिरसा मार्जनं कुर्यात् कुशैः सेोदक-विन्दुभिः । प्रणवो भूर्भुवः स्वश्च गायत्री च हतीयिका। अव-दैवत्यं व्यूचं चैव चतुर्थमिति माजनम्” इति । माजनानन्तरं प्रजापतिः, "जल-पूर्ण तथा इस्तं नामिकाऽग्रे समर्पयेत् । पतञ्चेति पठित्वा तु तज्जलन्तु वितौ क्षिपेत्" इति। ततः सूर्यायायं दद्यात् । तथाच व्यासः, * सरभिमत्या,-इति मु• पुस्तके पाठः । भिरद्वाजः, इति स. शा. पुस्तकयोः पाठः । जयवर्देवतम्रचं चंव,-इति मु. पुस्तके पाठः। (१) वसुशब्दोपेता मन्त्रा ऋग्वेदे पठिताः । यचा (१।६, ११५८१ ॥, ५।२४।२॥, 188२॥, १०७४।१।१०।१२२।१॥) सामवेदे उत्तराचिके प्येका पठिता (१।१।२२।२)। एवमाथदणे (१०६॥ १२॥२॥४१॥ १६ ) तैत्तिरीयसंहितायां (२।३.३।३॥ १।६।३॥) काठके (३८११३६॥) वाजसनेयिसंहितायां (१।२।२-३॥, २।१६।१॥, ६।३।। ९॥ ११॥५८१०, ११६०।१०, ११४६५।१॥ १४॥२५॥९॥, ११५॥१॥ २३ २१॥, २४।२७।१॥) 35 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy