________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११. श्रा०,का.
पराशरमाधवः।
२७३
प्रातः मावित्रेण वसुमत्या*(१) अवलिङ्गाभिर्गरुणीभिः हिरण्यवर्माभिः पावमानीभियातिभिरन्यैश्च पवित्रैरात्मानं प्रोक्ष्य प्रयतो भवति" -इति । भारद्वाज: -
"मायमग्निश्च मेत्युक्त्वा प्रातः सूर्योत्यपः पिवेत् ।
पापः पुनन्तु मध्याले ततश्चाचमनश्चरेत्” इति । कात्यायनोऽपि,
"शिरसा मार्जनं कुर्यात् कुशैः सेोदक-विन्दुभिः । प्रणवो भूर्भुवः स्वश्च गायत्री च हतीयिका।
अव-दैवत्यं व्यूचं चैव चतुर्थमिति माजनम्” इति । माजनानन्तरं प्रजापतिः,
"जल-पूर्ण तथा इस्तं नामिकाऽग्रे समर्पयेत् ।
पतञ्चेति पठित्वा तु तज्जलन्तु वितौ क्षिपेत्" इति। ततः सूर्यायायं दद्यात् । तथाच व्यासः,
* सरभिमत्या,-इति मु• पुस्तके पाठः । भिरद्वाजः, इति स. शा. पुस्तकयोः पाठः । जयवर्देवतम्रचं चंव,-इति मु. पुस्तके पाठः।
(१) वसुशब्दोपेता मन्त्रा ऋग्वेदे पठिताः । यचा (१।६, ११५८१ ॥,
५।२४।२॥, 188२॥, १०७४।१।१०।१२२।१॥) सामवेदे उत्तराचिके प्येका पठिता (१।१।२२।२)। एवमाथदणे (१०६॥ १२॥२॥४१॥ १६ ) तैत्तिरीयसंहितायां (२।३.३।३॥ १।६।३॥) काठके (३८११३६॥) वाजसनेयिसंहितायां (१।२।२-३॥, २।१६।१॥, ६।३।। ९॥ ११॥५८१०, ११६०।१०, ११४६५।१॥ १४॥२५॥९॥, ११५॥१॥ २३ २१॥, २४।२७।१॥)
35
For Private And Personal