________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१षा,धा का.
पराशरमाधवः।
२७१
"भूर्भुवः खमहर्जनः तपः सत्यं तथैवच । प्रत्योङ्कार-समायुक्त स्तथा तत्सवितुः परम । ॐ आपोज्योतिरित्येतच्छिरः पश्चात् प्रयोजयेत् ॥ त्रिरावर्त्तन-योगात्तु प्राणायामः प्रकीर्तितः" इति ॥ सच प्राणायामः पूरक-कुम्भक-रेचक-भेदेन विविधोज्ञेयः । तथा च योगियाज्ञवल्क्यः,
"पूरकः कुम्भको रेच्या प्राणायामस्त्रिलक्षणः । नासिकाउशिष्ट उच्छामाभातः पूरक उच्यते ।
कुम्भको निश्चलः श्वासोरेच्यमानस्तु रेचकः" इति । मार्जनमाह व्यासः ।
"आपोहिष्ठेत्युचैः कुर्यान्मार्जनन्तु कुशोदकैः । प्रणवेन तु संयुकं क्षिपेदारि पदेपदे|| ॥ वपुष्यही विपेदूईमधो यस्य क्षयाय च । रजस्तमोमोहमयान् जाग्रत्-वन-सुषुप्ति-जान् ।
वाङ्-मनः-काय-जान् दोषान् नवैतान नवभिर्दहेत्" इति । शातातपः,
"सुगन्ते मार्जनं कुर्यात् पादान्ने वा समाहितः ।
* समायुक्त, इति शा० पुस्तके पाठः । + सशब्दितः,-इति मु० पुस्तके पाठः । 1 रेचकः, इति शा० पुस्तके पाठः ।
आपोहिछेत्यचा,-इति मु• पुस्तके पाठः । ॥ पदेषु च,-इति शा० पुस्तके पाठः । पा ऋगन्तवाथपादान्ते मार्जनं सुसमाहितः, इति मु. पुस्तके पाठः।
For Private And Personal