SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १षा,धा का. पराशरमाधवः। २७१ "भूर्भुवः खमहर्जनः तपः सत्यं तथैवच । प्रत्योङ्कार-समायुक्त स्तथा तत्सवितुः परम । ॐ आपोज्योतिरित्येतच्छिरः पश्चात् प्रयोजयेत् ॥ त्रिरावर्त्तन-योगात्तु प्राणायामः प्रकीर्तितः" इति ॥ सच प्राणायामः पूरक-कुम्भक-रेचक-भेदेन विविधोज्ञेयः । तथा च योगियाज्ञवल्क्यः, "पूरकः कुम्भको रेच्या प्राणायामस्त्रिलक्षणः । नासिकाउशिष्ट उच्छामाभातः पूरक उच्यते । कुम्भको निश्चलः श्वासोरेच्यमानस्तु रेचकः" इति । मार्जनमाह व्यासः । "आपोहिष्ठेत्युचैः कुर्यान्मार्जनन्तु कुशोदकैः । प्रणवेन तु संयुकं क्षिपेदारि पदेपदे|| ॥ वपुष्यही विपेदूईमधो यस्य क्षयाय च । रजस्तमोमोहमयान् जाग्रत्-वन-सुषुप्ति-जान् । वाङ्-मनः-काय-जान् दोषान् नवैतान नवभिर्दहेत्" इति । शातातपः, "सुगन्ते मार्जनं कुर्यात् पादान्ने वा समाहितः । * समायुक्त, इति शा० पुस्तके पाठः । + सशब्दितः,-इति मु० पुस्तके पाठः । 1 रेचकः, इति शा० पुस्तके पाठः । आपोहिछेत्यचा,-इति मु• पुस्तके पाठः । ॥ पदेषु च,-इति शा० पुस्तके पाठः । पा ऋगन्तवाथपादान्ते मार्जनं सुसमाहितः, इति मु. पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy