________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२७.
पराभरमाधवः।
घा०,का.॥
श्रा-सङ्गवं प्रातः सन्ध्याया गौणः कालः, श्रा-प्रदोषावसानं च सायंसन्ध्यायास्तदाह वृहन्मनुः,___ "न प्रातर्न प्रदोषश्च सन्ध्या-कालोऽतिपत्यते ।
मुख्य-कल्पोऽनुकल्पश्च सर्वस्मिन् कर्मणि स्मृतः" इति । कूर्मपुराणे सन्ध्योपास्ति-प्रकारो दर्शितः,
"प्राकूलेषु तनः स्थित्वा दर्भेषु च समाहितः ।
प्राणायाम-त्रयं कृत्वा ध्यायेत्। सन्ध्यामिति श्रुतिः" इति। याज्ञवल्क्योऽपि,- "प्राणानायम्य संप्रेक्ष्य युचेनाब्दैवतेन तु" इति । ब्रहस्पतिः,
"बद्धाऽऽसनं नियम्यासुन् स्मृत्वाऽऽचार्यादिकं तथा ।
मनिमीलित-दृमौनी प्राणायाम समभ्यसेत्” इति । प्रणायाम-लक्षणं मनुराह,
"मव्यापति सप्रणवां गायत्रीं शिरमा सह ।
त्रिः पठेदायत-प्राणः प्राणायामः स उच्यते"-इति । याज्ञवल्क्यः,
"गायत्रों शिरसा मार्दू जपेड्याहृति-पूर्विकाम् ।
दश-प्रणव-संयुकां विरयं प्राण-संयमः" इति । योगियाज्ञवल्कयोऽपि,* प्रागग्रेषु ततः स्थित्वा दर्भेषु सुसमाहितः, इति मु• पुस्तके पाठः। ध्यायन्,-इतिहा. पस्त के पाठः। प्रतिप्रणवसंयुक्तां,-इति मु० पुस्तके पाठः ।। ६ याज्ञवल्क्योऽपि,-इति स. मो. शा. पुस्तकेषु पाठः ।
For Private And Personal