SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,या का पराशरमाधवः। यदपि उद्धमनुनाकम्, "मृते जन्मनि संक्रान्ती श्राद्धे जन्मदिने तथा । अस्पृश्य-स्पर्शने चैव न सायादुष्ण-वारिणा ॥ संक्रान्त्यां भानु-वारे च सप्तस्यां राहु-दर्शने। आरोग्य-पुत्र-मित्रार्थी न खायादुष्ण-वारिणा ॥ पौर्णमास्यां तथा दयः खायादुष्ण-वारिण। स गोहत्या-कृतं पापं प्राप्नोतीह न संशयः" इति। तबोकेषु मरणादिषु नाष्णोदकैः स्वायात, अपि तु परकीयैसद्धृतोदकै वैत्युतमिति न विरोधः । उष्णोदक-स्त्राने विशेषमाह व्यामः, "भीताखन निषियोष्णा मन्त्र-संभार-भृताः । गेहेऽपि मस्यते स्वानं नदी-फल-समं विदुः" इति । गौणन्तु खानमुत्तरच खयमेव वक्ष्यति ॥ ॥०॥ इति क्रिया-स्वानम् ॥०॥ अथ सन्ध्याविधिः। तत्र सन्ध्या-खरूपं दक्षो दर्शयति, "अहोरात्रस्य यः मन्धिः सूर्य-नक्षत्र-वर्जितः । मा तु सन्ध्या समाख्याता मुनिभिस्तत्त्व-दर्शिभिः" इति । * जन्मतिथौ,-इति मु० पुस्तके पाठः। + तादकैति न विरोध इत्युक्तम्, इति मु. पुस्तके पाठः । तडीनमफलं वहि-इति शा• पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy