________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या का
पराशरमाधवः।
यदपि उद्धमनुनाकम्,
"मृते जन्मनि संक्रान्ती श्राद्धे जन्मदिने तथा । अस्पृश्य-स्पर्शने चैव न सायादुष्ण-वारिणा ॥ संक्रान्त्यां भानु-वारे च सप्तस्यां राहु-दर्शने। आरोग्य-पुत्र-मित्रार्थी न खायादुष्ण-वारिणा ॥ पौर्णमास्यां तथा दयः खायादुष्ण-वारिण।
स गोहत्या-कृतं पापं प्राप्नोतीह न संशयः" इति। तबोकेषु मरणादिषु नाष्णोदकैः स्वायात, अपि तु परकीयैसद्धृतोदकै वैत्युतमिति न विरोधः । उष्णोदक-स्त्राने विशेषमाह व्यामः,
"भीताखन निषियोष्णा मन्त्र-संभार-भृताः ।
गेहेऽपि मस्यते स्वानं नदी-फल-समं विदुः" इति । गौणन्तु खानमुत्तरच खयमेव वक्ष्यति ॥
॥०॥ इति क्रिया-स्वानम् ॥०॥
अथ सन्ध्याविधिः। तत्र सन्ध्या-खरूपं दक्षो दर्शयति,
"अहोरात्रस्य यः मन्धिः सूर्य-नक्षत्र-वर्जितः । मा तु सन्ध्या समाख्याता मुनिभिस्तत्त्व-दर्शिभिः" इति ।
* जन्मतिथौ,-इति मु० पुस्तके पाठः। + तादकैति न विरोध इत्युक्तम्, इति मु. पुस्तके पाठः । तडीनमफलं वहि-इति शा• पुस्तके पाठः।
For Private And Personal