________________
Shri Mahavir Jain Aradhana Kendra
२६६
www.kobatirth.org
याज्ञवल्क्यः, -
पराशर माधवः ।
"खातस्य वहि- तप्तेन तथैव पर- वारिणा । शरीर शुद्धिविशेया न तु खान - फलं लभेत् " - इति ॥
Acharya Shri Kailashsagarsuri Gyanmandir
“टथा तूष्णोदक स्नानं वृथा जप्यमवैदिकम् ।
वृथा वोचिये दानं वृथा भुक्रमसाचिकम्" - इति । यत्तूष्णोदकस्तान' विधानम्, -
"आप एव सदा पूता स्तासां वह्निर्विशोधकः । ततः सर्व्वेषु कालेषु उष्णाम्भः पावनं स्मृतम् - इति । षट्त्रिंशन्मतेऽपि +
--
[१०, ० का ० ।
“आपः स्वभावतामेध्याः किं पुनर्वहि संयुताः । तेन सन्तः प्रशंसन्ति लानमुष्णेन वारिणा " - इति । तदातुर - खान- विषयम ! । तथाच यमः,
"आदित्य - किरणे: पूतं पुनः पूतञ्च वहिना।
श्राम्नातमातुर लाने प्रशस्तं स्यात् श्टतोदकम् ? ” - इति । यदा तु नद्याद्यसम्भवस्तदा श्रनातुरस्याप्युष्णोदक - स्नानमनिषिद्ध
मित्याह यमः, -
" नित्यं नैमित्तिकचैव क्रियांगं || मल-कर्षणम् ।
तीर्थाभावे तु कर्त्तव्यमुष्णोदक - परोदकैः " - इति ।
#
स्नान, – इति नास्ति शा ० से ० पुस्तकयोः ।
--
+ घड़विंशन्मतेऽपि - इति शा० पुस्तके पाठः ।
+ तदातुरविषयम्, - इति स० शा ० पुस्तकयोः पाठः ।
$ न शुभोदकम् - इति शा ० पुस्तके पाठः । ॥ क्रियायां - इति मु० पुस्तके पाठः ।
For Private And Personal