SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६६ www.kobatirth.org याज्ञवल्क्यः, - पराशर माधवः । "खातस्य वहि- तप्तेन तथैव पर- वारिणा । शरीर शुद्धिविशेया न तु खान - फलं लभेत् " - इति ॥ Acharya Shri Kailashsagarsuri Gyanmandir “टथा तूष्णोदक स्नानं वृथा जप्यमवैदिकम् । वृथा वोचिये दानं वृथा भुक्रमसाचिकम्" - इति । यत्तूष्णोदकस्तान' विधानम्, - "आप एव सदा पूता स्तासां वह्निर्विशोधकः । ततः सर्व्वेषु कालेषु उष्णाम्भः पावनं स्मृतम् - इति । षट्त्रिंशन्मतेऽपि + -- [१०, ० का ० । “आपः स्वभावतामेध्याः किं पुनर्वहि संयुताः । तेन सन्तः प्रशंसन्ति लानमुष्णेन वारिणा " - इति । तदातुर - खान- विषयम ! । तथाच यमः, "आदित्य - किरणे: पूतं पुनः पूतञ्च वहिना। श्राम्नातमातुर लाने प्रशस्तं स्यात् श्टतोदकम् ? ” - इति । यदा तु नद्याद्यसम्भवस्तदा श्रनातुरस्याप्युष्णोदक - स्नानमनिषिद्ध मित्याह यमः, - " नित्यं नैमित्तिकचैव क्रियांगं || मल-कर्षणम् । तीर्थाभावे तु कर्त्तव्यमुष्णोदक - परोदकैः " - इति । # स्नान, – इति नास्ति शा ० से ० पुस्तकयोः । -- + घड़विंशन्मतेऽपि - इति शा० पुस्तके पाठः । + तदातुरविषयम्, - इति स० शा ० पुस्तकयोः पाठः । $ न शुभोदकम् - इति शा ० पुस्तके पाठः । ॥ क्रियायां - इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy