________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२०,आका
पराशरमाधवः।
२६५
ततोऽपि मारसं पण्यं तस्मान्नादेयमुच्यते ।
तीर्थ-तोयं ततः पुण्य ततोगाङ्गन्तु सर्वतः" इति । मरीचिः,
"भृमिष्ठमुद्भुतं वाऽपि गौतमुष्णमथापि वा।
गाङ्ग पयः पुनात्याश पापमामरणान्तिकम्” इति । निषिद्ध-जलमाह व्यासः,
"अनुत्सृष्टेषु न स्नायात्तथैवासंस्तुतेषु च ।
श्रात्मौयेम्वपि न स्वायात्तथैवाल्पजलेवपि"-दुति । व्यासाऽपि,
"नद्यां यच्च परिभ्रष्टं नद्यायच । विनिःसृतम् ।
गतं प्रत्यागतं यच्च तत्तोयं परिवर्जयेत्" इति ॥ शातातपाऽपि,
"अन्यैरपि कृते कूपे सरोवाप्यादिके तथा ।
तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं समाचरेत्" इति ॥ प्रतिप्रसवमाह मनुः,
"अलाभे देव-खातानां सरसां सरितां तथा ।
उद्धृत्य चतुरः पिण्डान् पारक्ये स्नानमाचरेत्'-दति ॥ उष्णोदकं निषेधयति शङ्खः,
* तथैवासंस्कृतेषु च,-इति स० प्रा० पस्तकयाः पाठः। + पुण्डरीकोऽपि,-इति मु• पुस्तके पाठः। + नद्यां यच्च,-इति मु• पुस्तके पाठः । 6 उष्णोदकसानं,--इति म० पुस्त के पाठः ।
34.
For Private And Personal