SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२०,आका पराशरमाधवः। २६५ ततोऽपि मारसं पण्यं तस्मान्नादेयमुच्यते । तीर्थ-तोयं ततः पुण्य ततोगाङ्गन्तु सर्वतः" इति । मरीचिः, "भृमिष्ठमुद्भुतं वाऽपि गौतमुष्णमथापि वा। गाङ्ग पयः पुनात्याश पापमामरणान्तिकम्” इति । निषिद्ध-जलमाह व्यासः, "अनुत्सृष्टेषु न स्नायात्तथैवासंस्तुतेषु च । श्रात्मौयेम्वपि न स्वायात्तथैवाल्पजलेवपि"-दुति । व्यासाऽपि, "नद्यां यच्च परिभ्रष्टं नद्यायच । विनिःसृतम् । गतं प्रत्यागतं यच्च तत्तोयं परिवर्जयेत्" इति ॥ शातातपाऽपि, "अन्यैरपि कृते कूपे सरोवाप्यादिके तथा । तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं समाचरेत्" इति ॥ प्रतिप्रसवमाह मनुः, "अलाभे देव-खातानां सरसां सरितां तथा । उद्धृत्य चतुरः पिण्डान् पारक्ये स्नानमाचरेत्'-दति ॥ उष्णोदकं निषेधयति शङ्खः, * तथैवासंस्कृतेषु च,-इति स० प्रा० पस्तकयाः पाठः। + पुण्डरीकोऽपि,-इति मु• पुस्तके पाठः। + नद्यां यच्च,-इति मु• पुस्तके पाठः । 6 उष्णोदकसानं,--इति म० पुस्त के पाठः । 34. For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy