________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६४
पराशरमाधवः ।
[ १०,या०,का।
अथ क्रिया-स्नानम्। तत्र शङ्खः,
"क्रिया-स्वानं प्रवक्ष्यामि यथावद्विधि-पूर्वकम् । मृद्भिरद्भिश्च कर्त्तव्यं शौचमादौ यथाविधि ॥ जले निममस्तून्मज्य* चोपस्पृश्य यथाविधि । तीर्थस्थावाहनं कुर्यात् तत्प्रवक्ष्याम्यतः परम् । प्रपद्ये वरुणं देवमम्भमा पतिमीश्वरम् ॥ याचितं देहि मे तीथें मर्च-पापापनुत्तये । तीर्थमावाहयिष्यामि माघ-विनिमुदनम् ॥
सानिध्यमस्मिंश्चित्तोये क्रियता मदनुग्रहात्" इति । षट्स्खपि खाने षु मुख्यानुकल्पाभ्यां जल-विशेषो विष्णुपुराणे निरूपितः,
"नदी-नद-तड़ागेषु देवखात-विलेषु च । नित्य-क्रियाऽर्थ खायौत गिरि-प्रस्रवणेषु च ॥
कूपे वोद्धत-तोयेन स्वानं कुबौत वा भुवि" इति । मार्कण्डेयोऽपि,
"पुराणानां नरेन्द्राणामृषीणच महात्मनाम् । खानं कूप-तड़ागेषु देवतानां समाचरेत् । भूमिष्ठमुद्धृतात्पुण्यं ततः प्रस्रवणोदकम् ॥
* निममस्निर्मज्य, इति मु० पुस्तके पाठः। + चोपविश्य,-इति स. मो. शा. पुस्तकेषु पाठः । + पतिमूर्जितम,-इति प्रा० पुस्तके पाठः ।
For Private And Personal