________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०या०,का०।
पराशरमाधवः।
२६३
बौधायनोऽपि, *
"अष्टम्याच चतुर्दश्यां नवम्याच विशेषतः ।
शिरोऽभ्यङ्ग वर्जयेत्तु पर्व-सन्धौ तथैवच" इति । ग!ऽपि,
"नच कुर्यात् तृतीयायां चयोदश्यान्तिथी तथा ।
शाश्वतौं इतिमन्विच्छन् दशम्यामपि पण्डितः” इति । एवं माखपि तिथिष्वभ्यङ्गस्य निषेधे प्राप्ते तैल-विशेषेणाभ्यमुजानाति प्रचेताः,
"मार्षपं गन्ध-तैलञ्च यत्तैलं पुष्य-वामितम् । ___ अन्य-द्रय-युतं तैलं न दुश्थति कदाचन"-इति । यमोऽपि,
“घृतञ्च मार्षपं तैलं यत्तैलं पुष्प-वामितं । न दोषः पक्व-तैलेषु स्नानाभ्यङ्गेषु नित्यशः" इति ।
॥०॥ इत्यभ्यङ्ग-स्नानम् ॥०॥ क्रियाऽङ्ग-स्नानन्त नित्य-सानवदनुष्ठेयम् ।
"प्रातः शक्ल-तिलैः स्नात्वा मध्याचे पूजयेत् सुधौः” । इत्यादिकं क्रियाऽङ्ग-स्नानं द्रष्टव्यम्। तस्य क्रियाऽङ्गत्वं पुराणे स्पष्टीकृतम्,
"धर्म-क्रियां कर्तुमनाः पूर्व स्नानं समाचरेत् । क्रियाऽहं तत्ममुद्दिष्टं स्नानं वेदमा ईिजैः" इति ।
* यमोपि,-इति मु. पुम्त के पाठः। । देवमये, -- इति मु० पुस्तके पाठः ।
For Private And Personal