________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५.,या का.]
पराशरमाधवः।
२५४
विरोधः प्रमज्येत । वस्त्रान्तरित-स्पर्शने तु दण्डान्तरित-न्याय-प्राप्ता वाह* प्रचेताः,
"वस्त्रान्तरित-संस्पर्शः साक्षात् स्पीऽभिधीयते।
साक्षात् स्पर्श तु यत् प्रोकं तदस्त्रान्तरितेऽपि च" इति । चतुविंशतिमते स्वानस्य निमित्तान्तरमुक्रम,
"बौद्धान् पाशुपतान् जैनान् लोकायतिक-कापिलान् । विकर्मस्थान् दिजान स्पृष्ट्वा सचेलोजलमाविशेत् ॥
कापालिकांस्तु अस्पृश्य प्राणायामोऽधिको मतः" इति । चाण्डालादि-स्पर्श-निमित्त-नाने । विशेषमाइ विष्णुः,
"स्वानाही योनिमित्तेन कृत्वा तोयावगाहनम् ।
आचम्य प्रयतः पश्चात् स्नान विधिवदाचरेत्" इति। योगियाज्ञवल्करोऽपि,
"वष्णीमेवावगाहेत यदा स्थादचिन्नरः ।
आचम्य प्रयतः पश्चात् स्वानं विधिवदाचरेत्" इति । गायोऽपि,
"कुनैमित्तिकं स्नानं शीताद्भिः काम्यमेवच । नित्यं यादृच्छिकं चैव यथारुचि समाचरेत्" इति ।
॥०॥इति नैमित्तिक-स्वान-प्रकरणम्॥०॥
* यत्र वस्त्रान्तरितस्पर्शनं तत्र न दण्डान्तरितन्यायः । तथा च,-इति मु पुस्तके पाठः। ििनमित्तमतस्त्राने-इति शा. पुस्तके पाठः ।
For Private And Personal