SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५.,या का.] पराशरमाधवः। २५४ विरोधः प्रमज्येत । वस्त्रान्तरित-स्पर्शने तु दण्डान्तरित-न्याय-प्राप्ता वाह* प्रचेताः, "वस्त्रान्तरित-संस्पर्शः साक्षात् स्पीऽभिधीयते। साक्षात् स्पर्श तु यत् प्रोकं तदस्त्रान्तरितेऽपि च" इति । चतुविंशतिमते स्वानस्य निमित्तान्तरमुक्रम, "बौद्धान् पाशुपतान् जैनान् लोकायतिक-कापिलान् । विकर्मस्थान् दिजान स्पृष्ट्वा सचेलोजलमाविशेत् ॥ कापालिकांस्तु अस्पृश्य प्राणायामोऽधिको मतः" इति । चाण्डालादि-स्पर्श-निमित्त-नाने । विशेषमाइ विष्णुः, "स्वानाही योनिमित्तेन कृत्वा तोयावगाहनम् । आचम्य प्रयतः पश्चात् स्नान विधिवदाचरेत्" इति। योगियाज्ञवल्करोऽपि, "वष्णीमेवावगाहेत यदा स्थादचिन्नरः । आचम्य प्रयतः पश्चात् स्वानं विधिवदाचरेत्" इति । गायोऽपि, "कुनैमित्तिकं स्नानं शीताद्भिः काम्यमेवच । नित्यं यादृच्छिकं चैव यथारुचि समाचरेत्" इति । ॥०॥इति नैमित्तिक-स्वान-प्रकरणम्॥०॥ * यत्र वस्त्रान्तरितस्पर्शनं तत्र न दण्डान्तरितन्यायः । तथा च,-इति मु पुस्तके पाठः। ििनमित्तमतस्त्राने-इति शा. पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy