________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[१०,या.,का।
अथ काम्य-नानम्। तत्र पुलस्त्यः,
"पथ्ये च जन्म-नक्षत्रे व्यातीपाते च वैधतौ । अमावास्यां(') नदी-नानं पुनात्यासप्तमं कुलम् ।। चैत्र-कृष्ण-चतुर्दश्यां यः स्नायाच्छिव-सन्निधौ। न प्रेतत्वमवाप्नोति गङ्गायाञ्च विशेषतः ॥ शिवलिङ्ग-समीपेतु थत्तोयं पुरतः स्थितम् ।
शिव-गङ्गति विज्ञेयं तत्र स्नात्वा दिवं व्रजेत्"-दति । यमोऽपि,
"कार्तिक्यां पुस्करे स्नातः सर्ब-पापैः प्रमुच्यते । माध्यां स्नातः प्रयागे तु मुच्यते सर्व-किल्विषैः ॥ जेष्ठे मामि सिते पक्षे दशम्या इस्त-मंयुते ।
दशजन्माघहा गङ्गा तेन पाप-हरा स्मता"-इति । विष्णुः,
"सूर्यग्रहण-तुल्या तु शुक्ला माघस्य सप्तमौ । अरुणोदय-वेलायां तस्यां स्नानं महाफलम्।। पुनर्वसु बुधोपेता चैत्रे मासि सिताऽरमौ । स्रोतःसु विधिवत् स्नात्वा वाजपेय-फलं लभेत्" इति ।
* न स प्रेतत्वमाप्नोति,-इति मु. पुस्तके पाठः ।
शिवतीर्थमितिख्यातं,-इति मु० पुस्तके पाठः । * हादश्यां,-इति मु० पुस्तके पाठः।
(१) अमावासीशब्दस्य रूपमिदम् ।
For Private And Personal