SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । [१०,या.,का। अथ काम्य-नानम्। तत्र पुलस्त्यः, "पथ्ये च जन्म-नक्षत्रे व्यातीपाते च वैधतौ । अमावास्यां(') नदी-नानं पुनात्यासप्तमं कुलम् ।। चैत्र-कृष्ण-चतुर्दश्यां यः स्नायाच्छिव-सन्निधौ। न प्रेतत्वमवाप्नोति गङ्गायाञ्च विशेषतः ॥ शिवलिङ्ग-समीपेतु थत्तोयं पुरतः स्थितम् । शिव-गङ्गति विज्ञेयं तत्र स्नात्वा दिवं व्रजेत्"-दति । यमोऽपि, "कार्तिक्यां पुस्करे स्नातः सर्ब-पापैः प्रमुच्यते । माध्यां स्नातः प्रयागे तु मुच्यते सर्व-किल्विषैः ॥ जेष्ठे मामि सिते पक्षे दशम्या इस्त-मंयुते । दशजन्माघहा गङ्गा तेन पाप-हरा स्मता"-इति । विष्णुः, "सूर्यग्रहण-तुल्या तु शुक्ला माघस्य सप्तमौ । अरुणोदय-वेलायां तस्यां स्नानं महाफलम्।। पुनर्वसु बुधोपेता चैत्रे मासि सिताऽरमौ । स्रोतःसु विधिवत् स्नात्वा वाजपेय-फलं लभेत्" इति । * न स प्रेतत्वमाप्नोति,-इति मु. पुस्तके पाठः । शिवतीर्थमितिख्यातं,-इति मु० पुस्तके पाठः । * हादश्यां,-इति मु० पुस्तके पाठः। (१) अमावासीशब्दस्य रूपमिदम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy