________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
પૂર
पराशरमाधव:।
पा.का.।
स्पष्टिनं समारभ्य हृतीयस्य सचेलं स्वानं, चतुर्थस्य तु उदकोपस्पर्शनाच्छुद्धिः । तथा च मरीचिः,
“उपस्पृशेचतुर्थस्तु तदूई प्रोक्षणं स्मृतम्" इति । यत्तु सम्बर्जेन इयोरेव स्नानमुक्तम्,__ "तत्-स्पृष्टिनं स्पशेयस्तु स्नानं तस्य विधीयते ।
अर्द्धमाचमनं प्रोकं द्रव्याणं प्रोक्षणं तथा" इति। तदबुद्धि-पूर्व-स्पर्शन-विषयम् । तथा च संग्रहकारः,
"अवुद्धि-पूर्वक-स्पर्श द्वयोः स्वानं विधीयते ।
चयाणां बुद्धि-पूर्वं तु तत् स्पृष्टि-न्याय-कल्पना" इति। कूर्मपुराणम्,
"चाण्डाल-मृतिक-शवः संस्पृष्टं संस्पृशेद् यदि । प्रमादात्तत श्राचम्य जपं कुर्यात् समाहितः ।। तत्-स्पृष्टि-स्पृष्टिनं स्पृष्ठा बुद्धिपूई । द्विजोत्तमः ।
पाचमेत विशुद्ध्यर्थ । प्राह देवः पितामहः" । याज्ञवल्क्योऽपि,
"उदक्या सूतिभिः स्नायात संस्पृशः तैरुपस्पृशेत्।।
अलिङ्गानि(१) जपेच्चैव गायत्री मनमा सकृत्"-दात। एतद्दण्डाद्यन्तरित-स्पर्श-विषयम, अन्यथा इयोः स्नानमित्यनेन * यथा,-इति मु० पुस्तके पाठः । + संस्पटातु,-इति शा• पुस्तके पाठः।
याचमेतदिशुद्ध्यर्थ,-इति शा. पस्त के पाठः । 5 उदक्याऽशुचिभिः, --- इति मु• पुस्तके पाठः । (१) व्यलिङ्गानि 'यापोहिष्ठा' इत्यादीनि ।
For Private And Personal