SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir પૂર पराशरमाधव:। पा.का.। स्पष्टिनं समारभ्य हृतीयस्य सचेलं स्वानं, चतुर्थस्य तु उदकोपस्पर्शनाच्छुद्धिः । तथा च मरीचिः, “उपस्पृशेचतुर्थस्तु तदूई प्रोक्षणं स्मृतम्" इति । यत्तु सम्बर्जेन इयोरेव स्नानमुक्तम्,__ "तत्-स्पृष्टिनं स्पशेयस्तु स्नानं तस्य विधीयते । अर्द्धमाचमनं प्रोकं द्रव्याणं प्रोक्षणं तथा" इति। तदबुद्धि-पूर्व-स्पर्शन-विषयम् । तथा च संग्रहकारः, "अवुद्धि-पूर्वक-स्पर्श द्वयोः स्वानं विधीयते । चयाणां बुद्धि-पूर्वं तु तत् स्पृष्टि-न्याय-कल्पना" इति। कूर्मपुराणम्, "चाण्डाल-मृतिक-शवः संस्पृष्टं संस्पृशेद् यदि । प्रमादात्तत श्राचम्य जपं कुर्यात् समाहितः ।। तत्-स्पृष्टि-स्पृष्टिनं स्पृष्ठा बुद्धिपूई । द्विजोत्तमः । पाचमेत विशुद्ध्यर्थ । प्राह देवः पितामहः" । याज्ञवल्क्योऽपि, "उदक्या सूतिभिः स्नायात संस्पृशः तैरुपस्पृशेत्।। अलिङ्गानि(१) जपेच्चैव गायत्री मनमा सकृत्"-दात। एतद्दण्डाद्यन्तरित-स्पर्श-विषयम, अन्यथा इयोः स्नानमित्यनेन * यथा,-इति मु० पुस्तके पाठः । + संस्पटातु,-इति शा• पुस्तके पाठः। याचमेतदिशुद्ध्यर्थ,-इति शा. पस्त के पाठः । 5 उदक्याऽशुचिभिः, --- इति मु• पुस्तके पाठः । (१) व्यलिङ्गानि 'यापोहिष्ठा' इत्यादीनि । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy