________________
Shri Mahavir Jain Aradhana Kendra
१०, ख० का ० 1]
www.kobatirth.org
तत्र मनुः,
पराशर माधवः ।
" यएष विस्तृतः * प्रोक्तः स्नानस्य विधिरुत्तमः । श्रमामर्थ्यान्न कुर्य्याच्चेत् तत्रायं विधिरुच्यते । खानमन्तर्जले चैव मार्च्छनाचमने तथा || जलाभिमन्त्रणञ्चैव तीर्थस्य परिकल्पनम् । श्रघमर्षण- सुक्रेन चिरावृतेन नित्यशः ॥ स्नानाचरणमित्येतदुपदिष्टं महात्मभिः” - इति । ॥ ॥ इति माध्याहिक - ज्ञानम् ॥ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
श्रथ नैमित्तिक स्नानम् ।
"दिवाकीर्त्तिमुदक्याञ्च पतितं सूतिकां तथा । शवं तत् स्पृष्टिनश्चैव स्पृष्ट्रा खानेन शुद्यति ॥ दिवाकीर्त्तिश्चाण्डालः । श्रङ्गिराः, -
२५७
"शव-स्पृशमथोदयां स्रुतिकां पतितं तथा ।
स्पृष्ट्वा स्नानेन शुद्धः स्यात् सचैलेन न संशयः” – इति । गौतमोऽपि - " पतित - चाण्डाल - स्रुतिका दक्या-शवस्पृक्-तत्स्पृष्टि-स्पर्शने । सचैल उदकोपस्पर्शनात् शयेत्” - इति । पतितादि
For Private And Personal
* विस्तरः - इति मु० पुस्तके पाठः ।
+ दिवाकीर्त्य, इति सेो० पुस्तके, दिवाकृत्य, - इति शा. पुस्तके पाठः । एवं परत्र |
† शवतत्स्पृष्यपस्पर्शने, – इति प्रा० स० पुस्तकयोः पाठः ।
33