________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५६
पराशरमाधवः।
[१०, का।
प्राणायामांश्च कुर्चीत गायत्रीचार्घ-मर्षणम्" इति । विष्णुरपि,-"ततोऽभु निमग्न स्त्रिरघ-मर्षणं जपेत्, तद्विष्णोः परमं पदमिति वा, द्रुपदा मावित्रों वा, युंजते मन हत्यनुवाकं वा, पुरुष सूत्रं वा(२), सात-वाई-वासा देवर्षि-पिट-तर्पणमम्भस्थ एव कुर्यात्'-दति । मेधातिथिरपि,
"ततोऽम्भमि निमनस्तु त्रिः पठेदघ-मर्षणम् ।
प्रदद्यान मुर्द्धनि तथा महाव्याहृतिभिर्जलम्" इति । वसिष्ठः,
"स्नात्वा संग्टह्य वामो न्यदुरू मंशोधये न्मदा । अपवित्रीकृतौ तौ तु* कौपीनासाव-वारिणा ॥ योऽनेन विधिना स्नाति यत्र तत्राम्भमि । इिजः ।
म तीर्थ-फलमाप्नोति तीर्थ तु द्विगुणं फलम् !" इति। तत्रान कल्पमाह योगियाज्ञवल्क्यः,
* व्यपवित्रीकृते ते तु,-इति स० से. शा. पुस्तकेषु पाठः । + कुत्राम्म सि, इति मु० पुस्तके पाठः । + भवेत्,- इति मु° पुस्तके पाठः ।
(१) तदियणोरिति ऋग्वेद (१।२२।२०।) सामवेदे उत्तरार्चिके (८।२।५।४।)
अथर्ववेद (७१२६।७1) यञ्जते मनः इत्यनवाकश्च तैत्तिरीयारण्य कम्य चतुर्थप्रपाठकस्य दितीयः। एवं वाजसनेविसंहितायां पञ्चमम्य पञ्चमः । तथा तैत्तिरीयसंहितायाः प्रथम-दितीय-त्रयोदशः । पुरुषसूक्तञ्च ऋग्वेदे दाम-नवतितमम्य प्रथमं सूक्तम् । वाजसनेयिसहितायां एकत्रिंशतः प्रथमोऽनुवाकः। तेत्तिरीयारण्य काम्य टतीवस्य हादशो ऽनुवाकः। एवं अथर्ववेदम्य उनविंशति-ययः ।
For Private And Personal