________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१च. या का.
पराशरमाधवः।
२५
"ये ते शतमिति दाभ्यां तीर्थान्यावाहयेदुधः : कुरुक्षेत्रं गयां गङ्गां प्रभाष नैमिषं जपेत्" इति ।
"प्रपद्ये वरणं देवमम्भसा पतिमीश्वरम् । याचितं देहि मे नीर्थ सर्व-पापापनुत्तये॥ तीर्थमावाहयिष्यामि माघौघ-निसदनम् । मान्निध्यमस्मिंश्चित्तोये क्रियता मदनुग्रहात्॥ स्ट्रान प्रपद्ये वरदान मानमुषदस्तथा । अपः पुण्याः पवित्राश्च । प्रपद्ये वरणं तथा ।
शमयस्त्वाशु मे पापं रक्षन्तु च सदैव माम्" इति । वशिष्ठः,
"आपोहिछेदमापच द्रुपदादिव इत्यपि। तथा हिरण्यवर्णाभिः पावमामीभिरन्ततः(१) ।। ततोऽर्कमीक्ष्य चोदारं निमज्यान्तर्जले वुधः ।
* तथा,-इति मु• पुस्तके पाठः । + सधौघनिसूदनम्,-इत्यादि, 'थपः पुण्याः पवित्राच' इत्यन्तं मास्ति स• से शा० पुस्तकेषु ।
(१) धापहिष्ठा,-इति ऋग्वेदे (१०।६।१३) वाजसनेयिसंहितायां (१९।५।
११) सामवेदे उत्तराचिके (हा२।१०।१।) अथर्ववेदे (१।५।१।) इदमाप इति ऋग्वेदे (१।२।२२।) एवं (
१६) पदादिव इति अथर्ववेदे (६।११५।३।) हिरण्यवर्ण इति तैत्तिरीयसंहितायां (५।६। १४) अथर्ववेदे (१।३३।९।) पावमान्योमन्लाः सामवेदे छन्दस्यार्धिके पावमानकारदे बहवः पठिताः । अन्यचापि बहुच ।
For Private And Personal