________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५४
पराशरमाधवः।
१५०,थाकार ।
“काण्डात् काण्डादिति दाभ्यां (१) अङ्गमङ्गमुपस्पृशेत्" इति । दूर्वादयेन, इति शेषः। ___ “अपापमपकिल्विषमपकृत्य मपारप' अपामार्ग, त्वमस्माकं दुष्टं भयं नुद स्वाइत्यपामार्गेणाङ्गमङ्गमुपस्पृशेत् । अथ हिरण्य ग्रङ्गमापो देवीरपस्तवन्तरित्यप उपस्थाप, सुमित्रियान इत्यपः स्पृष्टा दुर्मित्रियान इति वहिः क्षिपेत् । ततः, इन्द्रः शुद्ध इत्यूचा चापः प्रविश्य । मनसा जपेत्र)। __ "तत्र गायेत सामानि अपि वा व्याहतीर्जपेत् ।
शिवेन मे(२) जपित्वेदमाप इत्यप प्राप्तवेत्" इति । वशिष्ठः,
* मपातवः, इति मु• पुस्तके पाठः । इन्द्रः शुद्ध इत्यूचश्वाप प्रविश्य, इति मु• पुस्तके पाठः । काण्डात् काण्डादिति हौ मन्त्री तैत्तिरीयारण्यके दशमप्रपाठके प्रधमानुवाके पठितौ। तत्र काण्डात् काण्डादिति प्रथमोमण्यः । याशतेन प्रतनोषोति द्वितीयोमन्त्रः ।। हिरण्यटामिति तैत्तिरीयारण्यके (१०१।) यापादेवीरपस्तवन्तः,इत्यादिको मन्त्रो नामाभिरपलब्धः । ऋग्वेदे (१।२३।१८) अथर्ववेदे च (१।४।३।) अपादेवीरूपइये, इत्यादिको मन्त्रोदृश्यते । एवं ऋग्वेदे (१।।।) बापानदेवीरुपयन्ति, इत्यादिमन्त्रोदृश्यते । पत्राप्यादर्शपुस्तकेषु लेखकप्रसादः सम्भाव्यते। समित्रियान इति दुर्मित्रियान इति चैतौ मन्त्री तैत्तिरीयारण्यकस्य दशमप्रयाठकस्य प्रथमानुवाके पठितौ। इन्द्रः शुद्ध इति मन्लोपि नोपलब्धः । परन्त सामवेदे उत्तराधिके (शराहार।) इन्द्र शुद्धोन, इत्यादिको मन्लो
दृश्यते । सम्भावयामा पत्रापि लेखकप्रमाद रव प्रभवति । (३) शिवेन मे, इति तैत्तिरीयारण्यक (१०1७1)
For Private And Personal