________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०या०का०]
पराशरमाधवः।
# ૨
यत इन्द्र स्वस्तिदा विशस्पतिविरक्षोविमृध इन्गं सुमेजरितरिति मृदं संग्टह्य प्रतिमन्त्रं प्रतिदिशं क्षिपेत् पूर्वादि-क्रमेण(१) ततः सम्माजनं कुर्यात् मृदा पूर्वन्तु मन्त्रवत्" । 'अश्वक्रान्ते' इत्यादयो मृग्रहण-मन्त्रा यजुर्वेद-प्रसिद्धाः(२) ।
"पुनश्च गोमयेनैवमग्रमग्रमीरिति ब्रुवन्(३) । अनमग्रं चरन्तीनामौषधीनां वनेवने॥ तासाम्मषभ-पत्नीनां सुरभीणं शरीरतः । उत्पन्नं लोक-सौख्या) पवित्रं* काय-शोधनम् ॥ त्वं मे रोगांश्च शोकांश्च पापञ्च हर गोमय” इति ।
* पावनं,- इति स० से० प्रा० पुस्तकेघु पाठः ।
यतादेवा इति मन्त्रः ऋग्वेदे (१।२२।१६।) एवं सामवेदे उत्तरार्चिके (१२।५।६।) यत इन्द्र इति ऋग्वेदे (६९।१३।) सामवेदे छन्दस्याचिके (३।३।४।२।) उत्तरार्चिके (५।२।१५।१।) तैत्तिरीयारण्यके (१०।१।) खस्तिदा विशस्पतिः इति ऋग्वेदे (१०।१५२।२।) तैत्तिरीयारण्यके (१०। ५५1) अथर्ववेदे (८ । ५।२२) परं तत्र विशाम्पतिरिति पाठः । विरक्षो विम्ध इति सामवेदे उत्तरार्चिके (६।३।७।१) इन्गं मुमे जरितः, - इत्यादिकामन्त्रोनास्माभिरुपलब्धः । इदं सुमेनरः,इत्यादिकामन्त्रः अथर्ववेदे (१४।२।) दृश्यते । अनुमीयते चात्रा
दर्शपुस्तकेषु लेखकप्रमादात् पाठोऽन्यथा जातः।। (२) तैत्तिरीयारण्यके दशमप्रपाठकस्य प्रथमानुवाके । (३) अत्र, "पुनश्च गोमयेनैवमग्रममिति ब्रुवन्”-इत्येव पाठी मम
प्रतिभाति । सरव अग्रमग्रमिति मन्त्रः पश्चात् पठितः। यथोक्तपाठे त्वनुयुप छन्दसेभिङ्गापत्तिः । परमस्मदवलोकितेषु सर्वेषु पुस्तके तथैव दृयत्वात् तथैव रक्षितः ।
For Private And Personal