________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५२
पराशरमाधवः।
[९ख०,वा का।
कृत-शौचाऽवशिष्टा च* न ग्राह्याः सप्त मृत्तिकाः । मृत्तिकां गोमयं वाऽपि न निशायां समाहरेत्।
न गोमूत्र-पुरीषे तु ग्रहीयाधुद्धिमान्नरः" इति । योगियाज्ञवल्कोऽपि,
"गत्वोदकान्तं विविधत् स्थापयेत्तत् पृथक् चितौ। विधा कृत्वा मृदन्तान्तु गोमयं तद्विचक्षणः ।। अधमोत्तम-मध्यानामङ्गानां क्षालनन्तु तैः ।
भागः पृथक् पृथक् कुर्यात् क्षालने मृदसङ्करम् "-इति । शौनकोऽपि,
"प्रयतो मृदमादाय दूर्वाऽपामार्ग-गोमयम्।
एकदेशे पृथक् कुर्यात् • • • • "-इति। वशिष्ठः,
"देकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि। अधश्च तिमृभिः कार्य षभिः पादौ तथैव च । प्रक्षाल्य सर्व-कायन्नु दिराचम्य यथाविधि" इति । काय-प्रक्षालनानन्तरभावि-कर्त्तव्यमाह शौनकः,-"गायच्या आदित्योदेवता ख्याताऽतो देवाण-इति मृदमभिमन्त्रयेत्,-ततो
* कृतशोचावशेषाञ्च,-इति मो० शा० पुस्तकयोः पाठः ।
कुर्यातालनेम्मदसवारः,--इति मु० पुस्तके पाठः । + अधश्चतभिः कार्य,-इति मु० पुस्तके पाठः।
कृत्यमाइ,-इति मु. पुस्तके पाठः। || गायन्या आदित्या अवहिख्याता ततोदेवा-इति सो० शा. पस्तकयोः
पाठः।
For Private And Personal