SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ११०,था.का. पराशरमाधवः। २५१ न भुक्त्वाऽलङ्कृतोरोगी* नाज्ञातेऽम्भसि नाकुलः" इति । श्राश्रम-भेदेन स्नान-व्यवस्थामाह दक्षः, "प्रातमध्याहृयोः स्नानं वानप्रस्थ-गृहस्थयोः । यतेस्त्रिसवनं प्रोकी सकृत्त ब्रह्मचारिण:"--इति । अन्वय-व्यतिरेकाभ्यां स्नानस्य समन्त्रतामाह व्यासः, “मन्त्र-पूतं जले स्नानं प्राहुः स्नान-फल-प्रदम् । न वृथा वारि-मनानां यादमामिव तत्-फलम्" ॥ योगियाज्ञवल्क्यः, "मस्य-कच्छपामण्डकास्तोये मनादिवानिशम्। वसन्ति चैव ते स्नानान्नाप्नुवन्ति फलं कचित्” इति । समन्त्रत्वं द्विजाति-विषयम् । यदाह विष्णुः, "ब्रह्म-क्षत्र-विशां चैव मन्त्रवत् स्नानमिय्यते । तुष्णीमेव हि हद्रस्य स्त्रीणाञ्च कुरु-नन्दन" इति। 'स्नानाथ मृदमाहरेदित्'-दूति यदुनं, तत्र विशेषमाह शातातपः, "चि-देशात्तु मंग्राह्या शर्करारमादि-वर्जिता । रता गौरा तथा श्वेता मृत्तिका त्रिविधा स्मृता ।। मृत्तिकाऽऽखूत्कराने पाद् विलाच वरिक्षयो.। * योगी,-इति मु. पुस्तके पाठः । + त्रिसवनस्वानं,-इति मु० पुस्तके पाठः । । कूर्मक,-इति मु° पुस्तके पाठः । $ शुचौ देशे तु,-इति मु० पुस्तके पाठः । || जलाच्च,-इति मे० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy