SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५. पराभरमाधवः। [१च.,या का। "प्रातः स्नायी भवेन्नित्यं मध्य-वायी भवेदिति(१)"। कूर्मपुराणे, "ततो मध्याह-समये सानार्थं मृदमाहरेत् । पुष्पाक्षतान्(२) कुश-तिलान् गोमयं शुद्धमेवच । नदीषु देवखातेषु तड़ागेषु सरःसु च ॥ सानं समाचरेन्नित्यं गर्भ-प्रश्रवणेषु च(३) । परकीय-निपानेषु(४) न नायाई कदाचन ॥ पञ्च पिण्डान् समुद्धृत्य सायादाऽसम्भवे पुनः" इति । तत्राधिकार्य्यनधिकारिणो व्या विभजते, "स्वानं मध्यन्दिने कुर्यात् सुजीर्णेऽन्ने निरामयः । * तटाकेषु,-इति मु• पुस्तके पाठः। तित्राधिकार्यानधिकारिणी विभजते, - म० पुस्तके पाठः । छत्र नित्यपदं काकाक्षिगोलकन्यायात पूर्वेण प्रातःसायीत्यनेन परेण च मध्यस्नायीत्यनेनान्वेति । मध्यसायी मध्याह्नवायी। तथा च नित्यपदसंबन्धान्नित्यत्वं सिद्धम् । तदुक्तम् । “नित्यं सदा यावदायन कदाचिदतिक्रमेत् । उपेत्यातिकमे दोषश्रुतेरत्यागदर्शनात् । फलाश्रुते. वाप्पया च तनित्यमिति कीर्तितम्" इति। अक्षतायवाः । “अक्षताम्त यवाः प्रोक्ताः"-इति स्मरणात् । यवा नामासादनच तर्पणामिति बोध्यम् । एवं तिनानामपि । (३) गीत, "धनुः सहसाण्ययौ च गतिर्यासां न विद्यते । न ता नदी शब्दवहा गास्ते परिकीर्तिताः"-इत्युक्तलक्षणाः । परकीयत्वं परखामिकत्वं तेन परखानिते निपाने उत्मात्यरं न पिण्डोद्धारः, इत्येके निबन्धारः। परकीयत्वं परकृतत्वं तेनात्मात् परमपि पिण्डोद्धार, इत्यपरे। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy