________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५.
पराभरमाधवः।
[१च.,या का।
"प्रातः स्नायी भवेन्नित्यं मध्य-वायी भवेदिति(१)"। कूर्मपुराणे,
"ततो मध्याह-समये सानार्थं मृदमाहरेत् । पुष्पाक्षतान्(२) कुश-तिलान् गोमयं शुद्धमेवच । नदीषु देवखातेषु तड़ागेषु सरःसु च ॥ सानं समाचरेन्नित्यं गर्भ-प्रश्रवणेषु च(३) । परकीय-निपानेषु(४) न नायाई कदाचन ॥
पञ्च पिण्डान् समुद्धृत्य सायादाऽसम्भवे पुनः" इति । तत्राधिकार्य्यनधिकारिणो व्या विभजते,
"स्वानं मध्यन्दिने कुर्यात् सुजीर्णेऽन्ने निरामयः ।
* तटाकेषु,-इति मु• पुस्तके पाठः। तित्राधिकार्यानधिकारिणी विभजते, - म० पुस्तके पाठः ।
छत्र नित्यपदं काकाक्षिगोलकन्यायात पूर्वेण प्रातःसायीत्यनेन परेण च मध्यस्नायीत्यनेनान्वेति । मध्यसायी मध्याह्नवायी। तथा च नित्यपदसंबन्धान्नित्यत्वं सिद्धम् । तदुक्तम् । “नित्यं सदा यावदायन कदाचिदतिक्रमेत् । उपेत्यातिकमे दोषश्रुतेरत्यागदर्शनात् । फलाश्रुते. वाप्पया च तनित्यमिति कीर्तितम्" इति। अक्षतायवाः । “अक्षताम्त यवाः प्रोक्ताः"-इति स्मरणात् । यवा
नामासादनच तर्पणामिति बोध्यम् । एवं तिनानामपि । (३) गीत, "धनुः सहसाण्ययौ च गतिर्यासां न विद्यते । न ता नदी
शब्दवहा गास्ते परिकीर्तिताः"-इत्युक्तलक्षणाः । परकीयत्वं परखामिकत्वं तेन परखानिते निपाने उत्मात्यरं न पिण्डोद्धारः, इत्येके निबन्धारः। परकीयत्वं परकृतत्वं तेनात्मात् परमपि पिण्डोद्धार, इत्यपरे।
For Private And Personal