SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,श्रा का०] पराशरमाधवः । २४६ चाण्डाल-शव-यूपांश्च (१) स्पृष्ट्वाऽस्नातां रजस्खलाल । स्नानाईस्तु यदाप्नोति स्नानं नैमित्तिकं हि तत् ॥ पुण्य-स्नानादिकं यत्तु दैवज्ञ-विधि-चोदितम् । तद्धि काम्यं समुद्दिष्टं नाकामस्तत्? प्रयोजयेत्॥ जनुकामः पवित्राणि(२) अर्चियन देवताः पिन्। स्नान समाचरेद् यस्तु॥ क्रियाऽङ्ग तत्प्रकीर्तितम ॥ मलापकर्षणं नामा स्नानमभ्यङ्ग-पूर्वकम्(३) । मलापकर्षणार्थाय प्रवृत्तिस्तस्य कीर्तिता। सरःसु देवखातेषु तीर्थेषु च नदीषु च । क्रिया-नानं समुद्धिष्टं स्वानं तत्र मता क्रिया" इति। यद्यपि, मध्याह-स्नानम्य नेदानीमवसर स्तथापि प्रातःस्नानवत्तस्य नित्यत्वात् प्रसङ्गेनाभिधीयते । तस्य नित्यत्वञ्च व्याघ्रपादेनोक्रम, * चाण्डालपूवपूजादि,-इति से शा० पुस्तकयाः पाठः । + पुष्यखानादिक,-इति स० सो० पू० पुस्तकेषु पाठः । | विधिनोदितं,-इति शा. पुस्तके पाठः । 5 सकामस्तत्,-इति मु. पुस्तके पाठः । || समाचरेन्नित्यं,-इति शा० पुस्तके पाठः। कामयायकर्षणं स्वानं,-इति म० पुस्तके पाठः । (१) यज्ञिययूपस्पर्शापि निघिद्धः। स च वहिः कर्मण ऊर्द्धमेव मन्तव्यः । गोभिलेन त्वत्र हामादिकं विहितम ( गो 2-३५०३का० ३४ ३८ सूत्रम्) (२) पवित्राणि मन्त्रान्। (३) अभ्यङ्गश्च,-"मूर्झि दत्तं यदा तैलं भवेत् सर्वाङ्गसङ्गतम् । खोनाभि. स्तर्पयेद्दाह अभ्यङ्गः स उदाहृतः" इत्यायुर्वेदात लक्षणः । 32 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy