________________
Shri Mahavir Jain Aradhana Kendra
२४९
www.kobatirth.org
पराशरमाधवः ।
पुजा - काले व होमे च सायं प्रातः * समाहितः । नामान्युच्चार्य्य विधिना धारयेदूर्द्धपुण्ड्रकम् ” - इति । सत्यव्रतोऽपि -
तत्र शङ्ख ं
*
Acharya Shri Kailashsagarsuri Gyanmandir
[१०, आका० ।
“मन्त्राक्रोधाग्येन्नित्यं ऊईपुण्ड्र विना तु तत् । यत्कर्म कार्यनित्य तत्सर्वं निष्फलं भवेत् " - इति
"ऊर्द्धपुण्ड्र मृदा शुभ्रं ललाटे यस्य दृश्यते । स चाण्डालेोऽपि शुद्धात्मा ! पूज्यएव न संशयः” इति ।
+
॥ ॥ इति ऊईपुण्ड्र-प्रकरणम् ॥०॥
प्रातःस्नान-प्रमङ्गेन स्नानान्तरात्युच्यन्ते ।
" स्नानन्तु द्विविधं प्रोकं गौल - मुख्य-प्रभेदतः ।
तयोस्तु वारुणं मुख्यं तत्पुनः षड्विधं भवेत् " - इति । तत्र, मुख्य स्नानस्य षट् प्रकारता श्रशेयपुराणे दर्शिता, - "नित्यं नैमित्तिकं काम्यं क्रियाऽङ्गं मलकर्षणम् । क्रिया - स्नानं तथा षष्ठं घोड़ा स्नानं प्रकीर्त्तितम् " ॥ एतेषां लक्षणमाह शङ्खः, -
“अस्नातश्च पुमान्नाही जपानिहवनादिषु । प्रातःस्नानं तदर्थन्तु नित्य स्नानं प्रकीर्त्तितम् ॥
सायं काले, -- इति स० प्रा० पुस्तकयेाः पाठः ।
+ ‘मन्त्रोक्त' – इत्यारभ्य, 'इति' इत्यन्तोग्रन्थः नास्ति मु० पुस्तके |
4 चाण्डालापि विशुद्धात्मा - इति मु० पुस्तके पाठः ।
For Private And Personal