SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ०, या० का० ।] www.kobatirth.org पराशरमाधवः । श्री- करं पीतमित्या वैष्णवं श्वेतमुच्यते । अङ्गुष्ठः पुष्टि-दः प्रोको मध्यमाऽऽयुष्करी भवेत् ॥ अनामिकान-दा नित्यं मुक्ति-दा च प्रदेशिनी । एतैरङ्गुलि-भेदैस्तु कारयेत्र नखैः स्पृशत् ॥ वर्त्ति - दीपाकृतिं वाऽपि वेणु - पचाकृतिं तथा । पद्मस्य मुकुलाकारं तथैव कुमुदस्य च ॥ मत्स्य - कूतिं वाऽपि शङ्खाकारमतः परम् ॥ दशाङ्गुल- प्रमाणन्तु उत्तमोत्तममुच्यते । नवाजुनं मध्यमं स्यादष्टाङ्गुलमतः परम् ॥ सप्त-षट् पञ्चभिः पुण्ड्रं मध्यमं त्रिविधं स्मृतम् । चतुस्त्रियङ्गुलेः पुण्ड्र कनिष्ठं चिविधं भवेत् ॥ ललाटे केशवं विद्यान्नारायणमथोदरे । माधवं हृदि विन्यस्य गोविन्दं स्कन्ध-मूलके । ॥ उदरे दक्षिणे पार्श्वे विष्णुरित्यभिधीयते । तत्पार्श्वे बाहु-मध्ये मधु-हृदनमनुस्मरेत् ॥ चि-विक्रमं कण्ठ-देशे वाम-कुक्षौ तु वामनम् । श्रधरं बाहुके वामे हृषीकेशन्तु कर्णके + द्वादशैतानि नामानि वासुदेवेति नूर्द्धनि || पृष्ठे तु पद्मनाभन्तु ककुद्दामोदरं स्मरेत् । || * मुक्तिदान, - इति मु० पुस्तके पाठः । + क कूपके, - इति सेा० शा ० पुस्तकयेाः पाठः | 1. कण्ठवं, - इति सेा० शा ० पुस्तकयेाः पाठः । Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal २०७
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy