________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२४६
पराशरमाधवः।
१०या०, का।
नमस्तु दग्ध-वस्त्र : स्थानग्नः स्थत-पटस्तथा"-इति । विष्णपुगणेऽपि,
"होम-देवार्चनाद्यासु क्रियासु पठने तथा।
नैक-वस्त्रः प्रवर्त्तत दिजेानाचमने जपे" इति । गोभिलोऽपि,
"एकवस्त्रो न भुञ्जीत न कुर्याद्देवताऽर्चनम्”–दति । अत्रानुकल्पमाह योगियाज्ञवल्करः,
"अलाभे धौतवस्त्रस्य शाण-क्षौमाविकानि च ।
कुतुपं योग-पट्टञ्च *(१) विवामास्तु न वे भवेत्" इति । कुतुपं योग-पढें च, धारयेदिनिशेषः ।
॥०॥ इति व स्त्र-धारण-प्रकरणम् ॥०॥
अथ, अर्द्धपुण्ड-विधिः । ब्रह्माण्डपुराणे दर्शितः,
“पर्वताग्रे नदी-तारे धम्म-क्षेत्रे विशेषतः । सिन्ध-तीरे च वल्मो के तुलमी-मल-मृत्तिकाम् ॥ मृद एतास्तु संग्राह्या: वर्जयेत्वन्यत्तिकाम् । श्यामं शान्ति-करं प्रोनं रक वश्य-करं भवेत ॥
* कुनयं योगपादञ्च,-इति मो• • पुस्तकयाः पाठः । एवं परत्र पंक्ती।
+ त्रिपण्ड विधि, ---इति शा• पुम्त के पाठः । + तुलसोमूतमाश्रिते,-इति सा० प्रा० पुस्तकयोः पाठः । ६ सम्पाद्याः, इति स० से. शा• पुस्त केघ पाठः । (१) कुतुपा नेपालकम्बलः । योगपट्टम ‘यागपाटा'-इति प्रसिइम ।
For Private And Personal