________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११.पा.का.
पराशरमाधवः।
२४५
"ौमं वामः प्रसंशन्ति तर्पणे सदान्तथा ।
काषायं धातु-रक्तं वा * मोल्वणं तच कहिचित्" इति । देवलोऽपि,
"खयं धौतेन कर्त्तव्या क्रिया धर्मा विपश्चिता ।
न तु सेवक-धौतेन नाहंतन न? कुत्रचित्" इति । भारतेनेति समस्तं पदम् । आइत-लक्षणमाह पुलस्त्यः,
"ईष द्वौतं नवं श्वेतं सदृशं यन्न धारितम् ॥ ।
पाहतं तद्विजानीयात् मर्च-कर्मस पावनम्" इति। बौधायनोऽपि,
"कर्त्तव्यमुत्तरं वामः पत्रखतेषु कर्मसु ।
स्वाध्याय-होम-दानेषु भक्काचमनयोस्तथा"-दति । एतत्, मई-कोपलक्षणाथै, अननर.यस्य कर्ममात्र-निषेधात् । तथा च गुणोक्कम्,
"विकच्छोऽनुमरीयश्च ननशावस्त्रएवच । श्रौतं स्मात्त तथा कर्म न नग्न श्चिन्तयेदपि ॥ नग्रोमलिन-वस्त्रः स्थानमश्चाई-पटः स्मृतः।
* कापायधातुवस्त्रं च,-इति मु. पुस्तके, कापायधातुरक वा,-इति शा. पुस्तके पाठः ।
+ नास्तीदं मु० पुस्तके। + रजकधौतेन, - इति से० भा• पुस्तकयाः पाठः। ६ नाहतेन च,-इति शा० पुस्तके पाठः । || धावितं,-इति शा• पुस्तके पाठः। पा साध्यायोत्सर्गदानेषु, ति सो शा० पुस्तकयोः पाठः । .. न ममश्चिन्तयेदिति,-इति मु. पुस्तके पाठः ।
For Private And Personal