________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
मा.का.।
"प्रवज्यानच स्वातो गात्राण्यम्बर-पाणिभिः।
न च निधूनयात्वेशान् वासश्चैव न पीड़येत्'-दति । अत्र कारणमाह गोभिला
"पिवन्ति शिरसोदेवाः पिवन्ति पितरामुखात् । मध्यतः सर्व-गन्धर्वा अधस्तात् सर्व-जन्तवः ।।
तस्मात् स्नातो नावमृज्यात् स्नान-माया न पाणिना"-इति। यासोऽपि,
"तिस्रः काव्योऽर्द्ध-काटी-च यावन्यङ्गरूहानि वै ।
सवन्ति मर्ड-तीर्थाणि तस्मान्न परिमार्जयेत्” इति। बावालिः,
"खानं कृत्वाऽऽद्र-वासास्तु विषमूत्रं कुरुते यदि ।
प्राणायाम-वयं कृत्वा पुनः स्वानेन ड्यति"-दति। वस्त्र विषये विशेषमाह भगः,
"ब्राह्मणस्य मितं वस्त्रं नृपतेरतमल्यणम् ||(१) ।
पीतं वैश्यस्य सद्रस्य नीलं मलवदिष्यते”-दति। प्रजापतिरपि,
• भरः, इति मे• गा• पुस्तकयाः पाठः ।
निर्धनेत्, इति से० स० शा• पुस्तकेषु पाठः । । देवलः,-इति मु• पुस्तके पाठः ।
बस्ति , इति स० से. शा. पुस्तकेषु पाठः। || रकमबरम्, इति शा• पुरु के पाठः ।
(१) उन्त्वयं उत्कटम् । रक्तविशेषणमिदम्।
For Private And Personal