SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०या०का पराशरमाधवः । २४३ तस्मात् मर्च-प्रयत्नेन जलं भूमौ निपातयेत्” इति । वस्त्र-निष्पीड़न-मन्त्रस्तु, “ये के चास्मन-कुले जाता श्रपत्रागोत्रिणामृताः । ते ग्रहन्तु * मया दत्तं वस्त्र-निष्योड़नादकम्”-ति । ॥ ॥ इति स्नानप्रकरणम् ॥ • ॥ स्वानानन्तरं वास: परिदध्यात् । तथा च मत्स्य पुराणे,-- “एवं स्नात्वा तत: पश्चादाचम्य च विधानतः । । उत्थाय वामसी एक्ने शुद्धे तु पग्धिाय च " इति। कर्म कुर्यादितिशेषः । योगियाज्ञवल्करः, "स्नात्वैवं वाससी धौते || अच्छिन्ने परिधाय च । प्रक्ष्याल्योरू मृदा चाङ्गिः हस्तौ प्रक्षालयेत्ततः "- इति । अत्र विशेषमाह व्यामः, "नोत्तरीयमधः कुर्यात्रोपाधस्थमम्बरम् । नान्तवामा विना जातु निवसेदसनं बुधः" इति । पत्र मार्कण्डेयपुगणे, * टप्यन्तु,-इति मा० शा० पुस्तकयोः पाठः । + वामनपुराण, इति मु• पुस्तके पाठः । + यथाविधि,-इति मु० पुस्तके पाठः । परिधायवा,--इति स० मा० शा. पुस्तकेच पाठः । ॥ शुक्ल,-इति मु० पुस्तके पाठः । १॥ प्रक्षालयेदिति, इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy