________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०या०का
पराशरमाधवः ।
२४३
तस्मात् मर्च-प्रयत्नेन जलं भूमौ निपातयेत्” इति । वस्त्र-निष्पीड़न-मन्त्रस्तु,
“ये के चास्मन-कुले जाता श्रपत्रागोत्रिणामृताः । ते ग्रहन्तु * मया दत्तं वस्त्र-निष्योड़नादकम्”-ति ।
॥ ॥ इति स्नानप्रकरणम् ॥ • ॥
स्वानानन्तरं वास: परिदध्यात् । तथा च मत्स्य पुराणे,--
“एवं स्नात्वा तत: पश्चादाचम्य च विधानतः । ।
उत्थाय वामसी एक्ने शुद्धे तु पग्धिाय च " इति। कर्म कुर्यादितिशेषः । योगियाज्ञवल्करः,
"स्नात्वैवं वाससी धौते || अच्छिन्ने परिधाय च ।
प्रक्ष्याल्योरू मृदा चाङ्गिः हस्तौ प्रक्षालयेत्ततः "- इति । अत्र विशेषमाह व्यामः,
"नोत्तरीयमधः कुर्यात्रोपाधस्थमम्बरम् ।
नान्तवामा विना जातु निवसेदसनं बुधः" इति । पत्र मार्कण्डेयपुगणे,
* टप्यन्तु,-इति मा० शा० पुस्तकयोः पाठः । + वामनपुराण, इति मु• पुस्तके पाठः । + यथाविधि,-इति मु० पुस्तके पाठः ।
परिधायवा,--इति स० मा० शा. पुस्तकेच पाठः । ॥ शुक्ल,-इति मु० पुस्तके पाठः । १॥ प्रक्षालयेदिति, इति मु० पुस्तके पाठः ।
For Private And Personal