________________
Shri Mahavir Jain Aradhana Kendra
२१२
www.kobatirth.org
[१०, ख०का ।
“खात्वाऽऽचान्तोवारि-मध्ये चिः पठेदेघ-मर्षणम्" - इति ।
भरद्वाजोऽपि -
पराशर माधवः ।
ब्रह्माण्डपुराणे खानाङ्ग-तर्पणं विहितम्, -
" नित्यं नैमित्तिकं काम्यं त्रिविधं खानमुच्यते । तर्पणन्तु भवेत्तस्य अङ्गत्वेन प्रकीर्त्तितम् " - इति । मोऽfo -
" द्वौ हस्तौ युग्मतः कृत्वा पूरयेदुदकाञ्जलिम् । गोश्टङ्गमात्रमुद्धृत्य जल-मध्ये जलं क्षिपेत्” - इति । काष्णाजिनि:, -
“नाभिमात्रे जले स्थित्वा चिन्तयन्त्रर्द्धमानस:" - इति । तर्पयेदितिशेषः । नृसिंहपुराणे,
"पितृन् पितृ-गणान् + देवानङ्गिः सन्तर्पयेन्ततः । देवान् देवगणापि मुनीन्मुनि - गणानपि ” | ॥ चतुव्विंशतिमते, -
" खानादनन्तरं तावत् तर्पयेत् पितृ देवताः ।
उत्तीर्य पीड़येदस्त्रं सन्ध्या - क ततः परम् ( १ ) – इति ।
Acharya Shri Kailashsagarsuri Gyanmandir
--
" वस्त्रोदकमपेक्षते ये मृतादासकर्मिणः ? |
*
व्यवस्थितम् - इति अन्यत्र पाठः ।
+ ऋषिगणान, इति मु० पुस्तके पाठः ।
+ पितॄन् पिगांखापि नित्यं सन्तर्पयेत्ततः -- इत्यर्द्धमधिकं स० मो०
प्रा० पुस्तकेषु ।
९ दासकर्म्मयः, - इति मु० पुस्तके पाठः ।
(९) अनेम खानातयं खानप्रयोग एवान्तर्भूतम, इत्युक्तं भवति ।
For Private And Personal