________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,मा.का.
पराशरमाधवः ।
२४१
कात्यायनोऽपि,
"यथाऽहनि तथा प्रातः नित्यं स्नायादनातुरः ।
दन्तान प्रक्षाल्य नद्यादौ ग्टहे चेत् तदमन्त्रवत्"- इति । प्रमन्त्रवदिति मन्त्र-संदेपोभिप्रेतः, यतः सएव श्राह,
“अल्पत्वाद्धोम-कालस्य वहुत्वात् स्नान-कर्मणः ।
प्रात: मंक्षेपतः स्नानं होम-लोपो विगर्हितः” इति । काल-नियममाह जावालिः,
“मततं प्रातरुत्थाय दन्त-धावन-पूर्वकम् ।
पाचरेदुषसि स्नानं तर्पयेद्देव-मानुषान्" इति । चतुर्विंशति-मतेऽपि,
"उषस्युषसि यत् स्नानं सन्ध्यायामुदितेऽपिवा ।
प्राजापत्येन तत्तुल्यं मर्च-पाप-प्रणाशनम्" इति । उदिते इत्युदयाभिमुखे, इत्यर्थः । उदयम्याप्युपरि स्नानं चेत् सन्ध्याऽप्युल्कृष्येत, १)स्नान-पूर्वकत्वात् सन्ध्यायाः; सन्ध्योत्कर्षश्च योगियाज्ञवल्कोन : निषिद्धः,
___ “मन्ध्या सन्ध्यामुपासीत नास्तगे नोहते रवी"-इति । यथोकं स्नानं कुर्वत्रघमर्षण(२) कुर्यात्। तदाह शौनकः,* सायादतन्त्रितः, इति म पुस्तके पाठः । + प्रातर्न तनुयात् स्वानं,-इति अन्यत्र पाठः । + याज्ञवल्कान,-इति म पन्तके पाठः।। (१) विहितकालादुत्तरकाले करणमुत्कर्षः । (२) "ऋतच"-इत्यादि ऋक्वयं अघमर्षणतया प्रसिद्धम् । तच्च ऋग्वेदे दशममण्डले चात्मकं नवत्यधिकशततमं सूक्तम् । एतदेव सूक्तं नैत्तिरीयारण्यके दशमप्रपाठके प्रथमानुवाके पठितम ।
31
For Private And Personal