________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११.,बा.का.)
पराशरमाधवः ।।
(१)कारी दिौतर्योदृष्टक फलकोयथा । लाभ-पूजा-स्थाति-माच-फला व्यवहतिस्तथा । बेतुलीभादिकं तदत् पराजे तुश्च दण्डनम् । तावेव स्वर्ग-नरको विहितप्रतिषिद्धजौ। (२)ननु, राजश्व सभ्यानां माक्षिण चान्यथावतो। प्रत्यवायायवातिः परलोकप्रयोजना ।। (३)"अदण्डान् दण्डयन राजा दण्ड्यांश्चैवाप्यदण्डयत् । अयशोमहदानाति नरकं वाऽपि गछति"। "सभा वा न प्रवेष्टव्या वक्रव्यं वा समञ्जसम् ।
• * ध्येक,-इति मु. पुस्तकपाठः । + मरकच्चैव, इति मु• म• पाठः। नरकं चापि,-इति मु.
पुस्तकपाठः। + सभा वा न प्रवेशव्यं-इति मु० म० पाठः ।
(२) कारीरी यागविशेषः । स चैहिकमात्रफलकः अवग्रहेण शुष्यतां शम्या
नां पृथ्या सचीवनस्यैव तत्फलत्वात् । अतएव यावत्यनुष्ठिते दरि र्भवति, तावतैव तत्समापनमनुशिष्यते। व्यवहारस्यैहिकमात्रफलकत्वमसिद्धमित्याशकते नन्विति । अत्र च, बुद्धिपर्वकान्यथाकरणएव राज्ञः सभ्यानाच प्रत्यवायः । तर्कवाक्यानुसारेण निर्णये कृते तु वन्तोऽन्यथात्वेपि व्यवहारदर्शिनां दोषोन भवतीति बाध्यं । अतएव गौतमेन, “न्यायाभ्युपगमे तोऽभ्युपायस्तेन संसह्य यथास्थानं गमयेत्”-इत्यभिधाय, "तस्मात् राजार्यावनि
न्दिता"-इत्युपसंदतम् । (३) अन्यथा कृतौ राज्ञः सभ्यानां साक्षिणाश्च प्रत्यवाये मानवीयं वाक्य
त्रयमुदाहरति 'बदल्यान्' इत्यादिना ।
For Private And Personal