________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,पा.का.)
पराशरमाधवः।
२२५
अलाभे दन्त-काष्ठानां निषिद्धायां तथा निशौ ।
अपां द्वादश-गण्डू विदध्यादन्त-धावनम्" इति । वृद्धयाज्ञवल्क्यः -
"दृष्टका-लोष्ट-पाषाणे रितराङ्गुलिभिस्तथा । मुक्त्वा चानामिकाऽङ्गाष्ठौ वर्जयेद्दन्त-धावनम्” इति ।
इति दन्त-धावन-प्रकरणम्॥
अथ मान-जप होमादे दर्भ-पाणिना कर्त्तव्यत्वादादौ
दर्भ-विधिरुच्यते ॥ तत्र हारीतः
"अच्छिन्नागान् सपत्रांश्च? समूलान् कोमलान् भान् । पिट-देवर्षि-पूजार्थ || ममादध्यात् कुशान् द्विजः । कुश-हस्तेन यजप्नं पानञ्चैव कुशैः सह ।
कुश-इस्तस्तु यो भुत तस्य संख्या न विद्यते” इति । पुराणान्तरेऽपि,
“कुश-पूतं भवेत् स्वानं कुशेनेपिस्पृशेत् द्विजः ।
कुशेन चोद्धतं तोयं सोमपानेन मम्मितम्” इति । गोभिलोऽपि,* निषिद्धे च--इति मु० पुस्तके पाठः । + याज्ञवल्क्यः-इति मु० पुस्तके पाठः ।
जप,-इति मु. पुस्तके नास्ति । 5 पवित्रांच,-इति मु० पुस्तके पाठः। ॥ पिटदेव जपार्थन्तु,-इति स० से शा० पुस्तकेषु पाठः । ना कुशहस्तेन, इत्यारभ्य कुशेनेोपस्पशेत् दिजः, इत्येतदन्तोग्रन्थः मुनि
तातिरिक्त पुस्तकेषु न दृश्यते ।
For Private And Personal