SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३४ www.kobatirth.org पराशर माधवः । Acharya Shri Kailashsagarsuri Gyanmandir वाना होना:, - " नाङ्गुलिभिर्दन्तान् प्रक्षालयेत् * । दक्षिणाभिमुखो नद्यां नीलं धव-कदम्बकम् । [१०, ० का ० । तिन्दुकेद वन्धूक- मोचामरर्ज-वल्वजम् ॥ तिन्दुकेङ्गुद-वन्धूक कापमं दन्तकाष्ठ विष्णोरपि हरेच्छ्रियम् । न भक्षयेत पालाशं कार्पासं शाकमेवच । एतानि भक्षयेद्यस्तु क्षीण-पुः स जायते " - इति । व तिथीनाह विष्णुः, - " प्रतिपद्दर्शषष्ठीषु चतुर्द्दश्यष्टमीषु च । नवम्यां भानुवारे च दन्तकाष्ठं विवर्जयेत्" - इति । यमो ऽपि - "चतुर्दष्टमी दर्श: पूर्णिमा संक्रमाः । एषु स्त्री- तेल- मांसानि दन्तकाष्ठच वर्जयेत् । श्राद्धे जन्मदिने चैव विवाहेऽजीर्ण-दोषतः । व्रते चैवोपवासे च वर्जयेद्दन्त - धावनम् " - इति ॥ व्यामोऽपि - " श्राद्धे यज्ञे च नियमान्नाद्यात्। प्रोषितभर्तृका । श्राद्धे कर्त्तुं निषेधोऽयं न तु भोक्नुः कदाचन । + माकर्तु - इति मु० पुस्तके पाठः " * वचनानामनुष्टुप् छन्दसोयनिवद्धत्वात् यत्र च तलक्षणाभावात् कियन्त्य'क्षराणि पतितान्यनुमीयन्ते । परमादर्शपुस्तकेषु सर्व्वेवेवमेव दर्शनादित्यमेव रक्षितम् । + नियमानतत्, मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy