________________
Shri Mahavir Jain Aradhana Kendra
२३४
www.kobatirth.org
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
वाना होना:, - " नाङ्गुलिभिर्दन्तान् प्रक्षालयेत् * ।
दक्षिणाभिमुखो नद्यां नीलं धव-कदम्बकम् ।
[१०, ० का ० ।
तिन्दुकेद वन्धूक- मोचामरर्ज-वल्वजम् ॥ तिन्दुकेङ्गुद-वन्धूक
कापमं दन्तकाष्ठ विष्णोरपि हरेच्छ्रियम् ।
न भक्षयेत पालाशं कार्पासं शाकमेवच ।
एतानि भक्षयेद्यस्तु क्षीण-पुः स जायते " - इति । व तिथीनाह विष्णुः, -
" प्रतिपद्दर्शषष्ठीषु चतुर्द्दश्यष्टमीषु च ।
नवम्यां भानुवारे च दन्तकाष्ठं विवर्जयेत्" - इति । यमो ऽपि -
"चतुर्दष्टमी दर्श: पूर्णिमा संक्रमाः । एषु स्त्री- तेल- मांसानि दन्तकाष्ठच वर्जयेत् । श्राद्धे जन्मदिने चैव विवाहेऽजीर्ण-दोषतः । व्रते चैवोपवासे च वर्जयेद्दन्त - धावनम् " - इति ॥ व्यामोऽपि -
" श्राद्धे यज्ञे च नियमान्नाद्यात्। प्रोषितभर्तृका । श्राद्धे कर्त्तुं निषेधोऽयं न तु भोक्नुः कदाचन ।
+ माकर्तु - इति मु० पुस्तके पाठः
"
* वचनानामनुष्टुप् छन्दसोयनिवद्धत्वात् यत्र च तलक्षणाभावात् कियन्त्य'क्षराणि पतितान्यनुमीयन्ते । परमादर्शपुस्तकेषु सर्व्वेवेवमेव दर्शनादित्यमेव रक्षितम् ।
+ नियमानतत्, मु० पुस्तके पाठः ।
For Private And Personal