SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। आका० । कर्ण-युग्भे तथा स्पृष्ट प्रीयते त्वनिला नलौ। स्कन्धयो: स्पर्शनादेव प्रीयन्ते सर्वदेवताः। . नाभि-संस्पर्शनानागाः प्रीयन्ते चास्य नित्यशः । संस्पृष्टे हृदये चास्य प्रीयन्ते सर्चदेवताः । मूर्द्ध-संस्पर्शनादस्य प्रीतस्तु पुरुषोभवेत्”-दति। आचमनाकरणे प्रत्यवायो दर्शितः पुराणमारे, * “यः क्रियाः कुरुते मोहादनाचम्दैव नास्तिकः । भवन्ति हि स्था तस्य क्रियाः सा न मंशयः" इति । ॥ ॥ इति आचमन-प्रकरणम् ॥०॥ अथ दन्तधावन-विधिः ॥ अत्रात्रिः, “मुखे पर्युषिते नित्यं भवत्यप्रयतानरः। तदा -काठं शुष्कं वा भक्षयेद्दन्तधावनम्" इति । व्यासेाऽपि, "प्रक्षाल्य हस्तौ पादौ च मुखञ्च सुसमाहितः । दक्षिणं वाहुमुसृत्य कृत्वा जान्वन्तरा ततः ॥ तिनं कषायं कटुकं सुगन्धों कण्डकान्वितम् । क्षीरिणोवृक्ष-गुल्मादीन् भक्षयेद्दन्तवावनम्" इति। विष्णुः, * पुराणसारे,-इति नास्ति मु० पुस्तके । । सगन्ध, - इति मु० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy