________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,आ.का.
पराशरमाधवः।
२३१
"आई-वामा जले कुत्तिर्पणाचमनं जपम् ।
शुष्कवामा स्थले कुर्यातर्पणाचमनं जपम्'-दति । स्थलविषये विशेषोदर्शितः स्मृत्यन्तरे,
"अलाभे ताम्र-पात्रस्य करकञ्च कमण्डलुम् । ग्टहीत्वा खयमाचामेत् नरोनाप्रयतो भवेत् ॥ करकालावुकाद्यैश्च ताम्र-पर्णपुटेन* च । खहस्ताचमनं कायं स्नेहलेपांश्च वर्जयेत् ।। करपात्रे च यत्तीयं यत्तोयं ताम्रभाजने।
सौवर्षे राजतेचैव नैवाशुद्धन्त तत् स्मृनम्' इति । एवमुक-लक्षणस्याचमनस्य प्रशंसामाह व्यापात्,
"एवं यो ब्राह्मणोनित्यमुपस्पर्शनमाचरेत् ।
ब्रह्मादि-स्तम्बपर्यन्तं जगत् स परितर्पयेत्” इति । वृद्धशङ्खोऽपि,
"त्रिः प्राश्नीयाद्यदम्भस्तु प्रीतास्तेनास्य देवताः । ब्रह्मा विष्णुश्च रुद्रश्च भवन्तीत्यनुशुश्रुमः । गङ्गा च यमुना चैव प्रीयता परिमार्जनात् । पादाभ्यां प्रीयते विष्णु ब्रह्मा शिरमि कीर्तितः । नासत्यदस्रो प्रीयेते स्पृष्ट नासा-पुट-दये। स्पष्टे लोचन-युग्मे तु प्रीयेते शशि-भास्करौ ।
* चम्मपुटेन,-इति स० से. शा० पुस्तकेघु पाठः । + करकपात्रे च, इति मु० पुस्तके पाठः । । प्रीयते,-इति भा० पुस्म के पाठः ।
For Private And Personal