SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ९ख०,आ.का. पराशरमाधवः। २३१ "आई-वामा जले कुत्तिर्पणाचमनं जपम् । शुष्कवामा स्थले कुर्यातर्पणाचमनं जपम्'-दति । स्थलविषये विशेषोदर्शितः स्मृत्यन्तरे, "अलाभे ताम्र-पात्रस्य करकञ्च कमण्डलुम् । ग्टहीत्वा खयमाचामेत् नरोनाप्रयतो भवेत् ॥ करकालावुकाद्यैश्च ताम्र-पर्णपुटेन* च । खहस्ताचमनं कायं स्नेहलेपांश्च वर्जयेत् ।। करपात्रे च यत्तीयं यत्तोयं ताम्रभाजने। सौवर्षे राजतेचैव नैवाशुद्धन्त तत् स्मृनम्' इति । एवमुक-लक्षणस्याचमनस्य प्रशंसामाह व्यापात्, "एवं यो ब्राह्मणोनित्यमुपस्पर्शनमाचरेत् । ब्रह्मादि-स्तम्बपर्यन्तं जगत् स परितर्पयेत्” इति । वृद्धशङ्खोऽपि, "त्रिः प्राश्नीयाद्यदम्भस्तु प्रीतास्तेनास्य देवताः । ब्रह्मा विष्णुश्च रुद्रश्च भवन्तीत्यनुशुश्रुमः । गङ्गा च यमुना चैव प्रीयता परिमार्जनात् । पादाभ्यां प्रीयते विष्णु ब्रह्मा शिरमि कीर्तितः । नासत्यदस्रो प्रीयेते स्पृष्ट नासा-पुट-दये। स्पष्टे लोचन-युग्मे तु प्रीयेते शशि-भास्करौ । * चम्मपुटेन,-इति स० से. शा० पुस्तकेघु पाठः । + करकपात्रे च, इति मु० पुस्तके पाठः । । प्रीयते,-इति भा० पुस्म के पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy