________________
Shri Mahavir Jain Aradhana Kendra
२३०
कौशिकोऽपि -
www.kobatirth.org
पराशरमाधवः ।
“जान्वोरूर्द्ध जले तिष्ठन्नाचान्तः शुचितामियात् । अधस्ताच्छतकृत्वोऽपि समाचान्तो न शुह्यति” - दूति ।
Acharya Shri Kailashsagarsuri Gyanmandir
हारीत:
[१०, ख० का ० ।
""
“ अपवित्र करः कथित् ब्राह्मणोऽप उपस्पृशेत् * । अकृतं तस्य तत् सर्व्वं भवत्याचमनं तथा ॥ वामहस्ते स्थिते दर्भे दक्षिणेनाच मेद्यदि ।
रक्तं तु तद्भवेत्तोयं पीत्वा चान्द्रायणञ्चरेत्" - इति । मार्कण्डेयस्तु दक्षिण- हस्तस्य स पवित्रतां विधत्ते, -
" सपवित्रेण हस्तेन कुर्य्यादाचमनक्रियाम् ।
नोच्छिष्टं तत् पविचन्तु भुक्तोच्छिष्ठन्तु वर्जयेत्” - इति । गोभिलस्तु हस्तये स पविचत्वं प्रशंसति -
"उभयत्र ? स्थितैर्दर्भः समाचामति योदिजः । मोमपान - फलं तस्य भुक्का यज्ञफलं भवेत् " - इति । स्नानानन्तर- भाविन्याचमने दक्षो विशेषमाह -
"anarsseriaat विप्रः पादौ कृत्वा जले स्थले । उभयोरप्यसौ शुद्धस्ततः समभवेदिति” ।
For Private And Personal
* ब्राह्मणोयदुपस्पृशेत्,—इति मु० पुस्तके, ब्राह्मणोय उपस्पशेत्,—इति
चान्यत्र पाठः ।
+ अपेयं तस्य तत्सव्र्व्वं, - इति मु० पुस्तके पाठः ।
+ पवित्र, इति स० से० प्रा० पुस्तकेषु पाठः । 8 हस्तदय, - इति मु० पुस्तके पाठः !