SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २३० कौशिकोऽपि - www.kobatirth.org पराशरमाधवः । “जान्वोरूर्द्ध जले तिष्ठन्नाचान्तः शुचितामियात् । अधस्ताच्छतकृत्वोऽपि समाचान्तो न शुह्यति” - दूति । Acharya Shri Kailashsagarsuri Gyanmandir हारीत: [१०, ख० का ० । "" “ अपवित्र करः कथित् ब्राह्मणोऽप उपस्पृशेत् * । अकृतं तस्य तत् सर्व्वं भवत्याचमनं तथा ॥ वामहस्ते स्थिते दर्भे दक्षिणेनाच मेद्यदि । रक्तं तु तद्भवेत्तोयं पीत्वा चान्द्रायणञ्चरेत्" - इति । मार्कण्डेयस्तु दक्षिण- हस्तस्य स पवित्रतां विधत्ते, - " सपवित्रेण हस्तेन कुर्य्यादाचमनक्रियाम् । नोच्छिष्टं तत् पविचन्तु भुक्तोच्छिष्ठन्तु वर्जयेत्” - इति । गोभिलस्तु हस्तये स पविचत्वं प्रशंसति - "उभयत्र ? स्थितैर्दर्भः समाचामति योदिजः । मोमपान - फलं तस्य भुक्का यज्ञफलं भवेत् " - इति । स्नानानन्तर- भाविन्याचमने दक्षो विशेषमाह - "anarsseriaat विप्रः पादौ कृत्वा जले स्थले । उभयोरप्यसौ शुद्धस्ततः समभवेदिति” । For Private And Personal * ब्राह्मणोयदुपस्पृशेत्,—इति मु० पुस्तके, ब्राह्मणोय उपस्पशेत्,—इति चान्यत्र पाठः । + अपेयं तस्य तत्सव्र्व्वं, - इति मु० पुस्तके पाठः । + पवित्र, इति स० से० प्रा० पुस्तकेषु पाठः । 8 हस्तदय, - इति मु० पुस्तके पाठः !
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy