SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०या०का। पराशरमावः । २२६ ऽऽचामेत् , न मबुद्धदाभिन सफेनाभि ।च्छिष्टाभिर्न क्षाराभि. न विवर्ण भि नोष्णाभि न कलुषाभि ने हसन्न जत्पन्न तिष्ट न प्रहो न प्रणतो न मुक्र-शिखो नाबद्धकच्छो न वहिर्जानु नवेष्टितशिराः न वद्धकक्षो न त्वरमाणो नायज्ञोपवीती न प्रसारितपादः, शब्दमकुचस्त्रिरपो हृदयङ्गमाः पिवेत्" इति । देवलोऽपि, "सोपानको जलस्थोवा मुक्तकेशोऽपि वा|| नरः । उष्णीषी वाऽपि नाचामेद्वस्वेनावध्य बा शिरः” इति । आपस्तम्बोऽपि,-"न वर्ष-धाराभिराचामेत्"पाइति । यमोऽपि, "अपः कर-नखैः स्पृष्टा य श्राचामति वै द्विजः । सुरां पिवति स व्यक्तं यमस्य वचनं यथा"-इति । ब्रह्माण्ड-पुराणेऽपि "कण्ठं शिरोवा प्रारत्य रथ्याऽऽपण-गतोऽपि वा। अकृत्वा पादयोः शौचमाचान्तोऽप्यचिर्भवेत्" इति। गौतमोऽपि,-"नाञ्जलिना पिवेत्रतिष्ठन् नोद्धृतोदकेनाचामेत्"इति । नतिष्ठन्निति स्थलविषयं, जले च तिष्ठन्त्रण्याचामेत् । तथा च विष्णुः, * नोच्छियाभिनक्षाराभिः,-इति नाम्ति मुदितातिरिक्त पस्तकेछ । + नाणाभिः, ---इति मुहितातिरिक्तपुस्तकेषु न दृश्यते। " है न जल्पन् न तिष्ठन्, इति नास्ति मु. पुस्तके। 5 नाबद्ध केशा,-इति शा. पुस्तके पाठः । || थवा,-इति मु. पुस्तके पाठः।। पा न वर्घधाराखाचामेत्, इति शा• पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy