________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०या०का।
पराशरमावः ।
२२६
ऽऽचामेत् , न मबुद्धदाभिन सफेनाभि ।च्छिष्टाभिर्न क्षाराभि. न विवर्ण भि नोष्णाभि न कलुषाभि ने हसन्न जत्पन्न तिष्ट न प्रहो न प्रणतो न मुक्र-शिखो नाबद्धकच्छो न वहिर्जानु नवेष्टितशिराः न वद्धकक्षो न त्वरमाणो नायज्ञोपवीती न प्रसारितपादः, शब्दमकुचस्त्रिरपो हृदयङ्गमाः पिवेत्" इति । देवलोऽपि,
"सोपानको जलस्थोवा मुक्तकेशोऽपि वा|| नरः ।
उष्णीषी वाऽपि नाचामेद्वस्वेनावध्य बा शिरः” इति । आपस्तम्बोऽपि,-"न वर्ष-धाराभिराचामेत्"पाइति । यमोऽपि,
"अपः कर-नखैः स्पृष्टा य श्राचामति वै द्विजः ।
सुरां पिवति स व्यक्तं यमस्य वचनं यथा"-इति । ब्रह्माण्ड-पुराणेऽपि
"कण्ठं शिरोवा प्रारत्य रथ्याऽऽपण-गतोऽपि वा।
अकृत्वा पादयोः शौचमाचान्तोऽप्यचिर्भवेत्" इति। गौतमोऽपि,-"नाञ्जलिना पिवेत्रतिष्ठन् नोद्धृतोदकेनाचामेत्"इति । नतिष्ठन्निति स्थलविषयं, जले च तिष्ठन्त्रण्याचामेत् । तथा च विष्णुः,
* नोच्छियाभिनक्षाराभिः,-इति नाम्ति मुदितातिरिक्त पस्तकेछ । + नाणाभिः, ---इति मुहितातिरिक्तपुस्तकेषु न दृश्यते। " है न जल्पन् न तिष्ठन्, इति नास्ति मु. पुस्तके। 5 नाबद्ध केशा,-इति शा. पुस्तके पाठः । || थवा,-इति मु. पुस्तके पाठः।। पा न वर्घधाराखाचामेत्, इति शा• पुस्तके पाठः ।
For Private And Personal