SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२० पराशरमाधवः । थाका० । निपतन्ति”-इति । आचमन-विन्दव स्वङ्ग स्पृष्टा अपि मेध्याः । तथा च मनुः, "स्पृशन्ति विन्दवः पादौ य ाचामयतः परान् । भौमिकैस्ते समा ज्ञेया न तैरप्रयता भवेत्" इति । अत्र पाद-ग्रहणम् अवयवान्तरस्याप्युपलक्षणार्थम् । तथा च यमः, "प्रयान्न्याचमतोयाश्च शरीरे विशुषो नृणाम् । उच्छिष्ट-दोषोनास्त्यत्र भूमि-तुल्यास्तु ताः स्मृताः" इति। श्मश्रु-विषये विशेषमाहापस्तम्बः,-"न श्मश्रुभिरुच्छिष्टो भवत्यन्तरास्ये मनिर्यावन हस्तेनोपस्पृशति" इति । आचमने वानाह भृगुः, "विना यज्ञोपवीतेन तथा धौतेन वासमा । मुक्ता शिखां चाप्याचामेत् । कृतस्यैव पुनः क्रिया ।। मोष्णीषी बद्ध-पर्यः प्रौढ़पादश्च(९) यानगः । दुर्देश-प्रगतश्चैव । नाचामछुद्धिमाप्नुयात्" इति । बौधायनोऽपि,-"पादप्रक्षालनाच्छषेण नाचामेत, भूमौ श्रावयित्वा * यस्याचामयतः, इति शा• पुस्तके पाठः । + प्रयान्त्याचमतोयम्य, इति म. पुस्तके पाठः । 1 बाप्याचामेत् , -इति मु° पुस्तके पाठः। 5 दुर्देशः प्रपदश्चैव,-इति शा० स० पुस्तकयोः पाठः । (१) प्रौपादः,-"आसनारूपादस्त जानुनावयास्तथा। कृतावस थिकोयस्तु प्रौढ़पादः स उच्यते' इत्युक्तलक्षणः। जानुनोच्योः कृतावसक्थिकोवस्त्रादिनाकृतएष्ठजानुजङ्घाबन्धः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy