________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०,मा• का०]
पराशरमाधवः ।
२२७
लग्नेषु रसवर्जनमन्यतो जिहाभिस्पर्शनात्" इति । फल-मूलादिषु विशेषमाह शातातपः,
"दन्तलग्ने फले मूले भुक्त-स्नेहावशिष्ठ के।
ताम्बूले चेतुदण्डे च नाच्छिष्टो भवति दिजः" इति। पत्रिंशन्मतेऽपि, t
"ताम्बले चैव सोमे च भुक्र-स्नेहावशिष्टके । दन्न-लग्नस्य संस्पर्श नाच्छिष्टस्तु भवेन्नरः ॥ त्वग्भिः पत्र मल-पुष्यै स्तृण-काष्ठमयै स्तथा।
सुगन्धिभिस्तथा द्रव्यै नीछिटो भवति दिजः' इति । एतच्च मुख-सौरभ्याद्यर्थोपभुक्तावशिष्ट-विषयं ताम्बूल-साहचर्यात्। 'दन्तलग्नस्य मंस्प' इति अनिहार्य्यस्य || दन्तलग्नस्थ जिया संस्पर्श,इत्यर्थः । याज्ञवल्क्योऽपि,___ "मुखजा विप्रपोमेध्या तथाऽचमन-विन्दवः ।
श्मश्रु चास्य-गतं दन्त-मतं त्यता ततः सचि"-इति। मुख-निःसृता विन्दवो यद्यङ्गे पतन्ति तदाऽऽचमनापादकाः** । तथा च गौतमः,-"मुख्या विग्रुप उच्छिष्टं न कुर्चन्ति । न चेदङ्ग * 'एतच्च'-- इत्यारभ्य, एतदन्तोग्रन्थः मुद्रितातिरिक्त पुस्तकेषु नास्ति । + घविंशतिमतेपि,-इति शा० पुस्तके पाठ। + 'इति' प्राब्दोऽत्राधिकः म पस्त के । ६ मुखसौरभाद्यर्थीयभुक्तविधयं,-इति स सेा० शा० पुस्तकेघु पाठः । ॥ हार्यम्य,-इति शा० पुस्तके पाठः।। | नियतं पतन्ति,-इति से० प्रा० पुस्तक याः पाठः । ** तदाचमनापवादकाः, ---इति मु० पुरत के पाठः । # नाच्छियं कुर्चन्ति, इति शा० पुस्तक पाठः ।
*
+-
++
cor
For Private And Personal