SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २२६ पराशरमाधवः । [१०,धा०,का। जुम्भित्वाऽध्ययनारम्भे* कासा श्वासागमे तथा । चत्वरं वा श्मशानं वा समागम्य द्विजोत्तमः ॥ सन्ध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत्ततः" इति । अयुतभाषणं । निष्ठरभाषणम् । श्राचमनापवादमाह बौधायनः,-- "दन्तवद्दन्त-लग्नेषु दन्त-सक्तेषु धारणा। अस्थितेषु च नाचामेतेषां संस्थानवकुचि:||" इति। दन्तलम-दन्तसक्योर्निहार्यानिहार्यरूपेण भेदः । अतएव देवलः, "भोजने दन्त-लग्नानि नि त्याचमनं चरेत् । दन्त-लनमसंहायं लेपं मन्येत दन्तवत् ॥ न तत्र बहुश: कुर्याद्यनमुद्धरणे पुनः । भवेच्चांशौचमत्यर्थं दण-वेधाडणे कृते" - इति । अस्थितेषु ** तेषु म्यानच्युतेषु च निगीर्णवित्यर्थः । तत्र मनुः, "दन्तवदन्तलग्नेषु जिहास्पर्श-कृते। न तु । परिशुतेषु च स्थानान्निगिरनेव तच्छुचिः” इति । एतच्च रसानुपलब्धी वेदितव्यम् । यथाऽऽह शङ्खः,-"दन्तवद्दन्त * छीवित्वाऽध्ययनारम्भे,-इति म० पुस्तके पाठः । + काश,-इति स० मे. शापुस्तके घु पाठः । + शुष्कभाषणं,-इति म. पस्तके पाठः । 6 ग्रस्तेघ तेघ,-इति शा. पुस्तके पाठः । || सस्थानवच्छचिः, इति शा• पुस्तके पाठः । पा बहुलं,-इति म० पुस्तके पाठः । ** ग्रन्तेष.-इति शा० पुस्तके पाठः । t+ जिदास्पर्श कृते,-इति स० मा० शा० पुस्तकेय पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy