________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२२६
पराशरमाधवः ।
[१०,धा०,का।
जुम्भित्वाऽध्ययनारम्भे* कासा श्वासागमे तथा । चत्वरं वा श्मशानं वा समागम्य द्विजोत्तमः ॥
सन्ध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत्ततः" इति । अयुतभाषणं । निष्ठरभाषणम् । श्राचमनापवादमाह बौधायनः,--
"दन्तवद्दन्त-लग्नेषु दन्त-सक्तेषु धारणा।
अस्थितेषु च नाचामेतेषां संस्थानवकुचि:||" इति। दन्तलम-दन्तसक्योर्निहार्यानिहार्यरूपेण भेदः । अतएव देवलः,
"भोजने दन्त-लग्नानि नि त्याचमनं चरेत् । दन्त-लनमसंहायं लेपं मन्येत दन्तवत् ॥ न तत्र बहुश: कुर्याद्यनमुद्धरणे पुनः ।
भवेच्चांशौचमत्यर्थं दण-वेधाडणे कृते" - इति । अस्थितेषु ** तेषु म्यानच्युतेषु च निगीर्णवित्यर्थः । तत्र मनुः,
"दन्तवदन्तलग्नेषु जिहास्पर्श-कृते। न तु ।
परिशुतेषु च स्थानान्निगिरनेव तच्छुचिः” इति । एतच्च रसानुपलब्धी वेदितव्यम् । यथाऽऽह शङ्खः,-"दन्तवद्दन्त
* छीवित्वाऽध्ययनारम्भे,-इति म० पुस्तके पाठः । + काश,-इति स० मे. शापुस्तके घु पाठः । + शुष्कभाषणं,-इति म. पस्तके पाठः । 6 ग्रस्तेघ तेघ,-इति शा. पुस्तके पाठः । || सस्थानवच्छचिः, इति शा• पुस्तके पाठः । पा बहुलं,-इति म० पुस्तके पाठः । ** ग्रन्तेष.-इति शा० पुस्तके पाठः । t+ जिदास्पर्श कृते,-इति स० मा० शा० पुस्तकेय पाठः ।
For Private And Personal