SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ९ख०,था.का. पराशरमाधवः। २१ "कनिष्ठादेशिन्यङ्गुष्ठ-मूलान्यग्रं करस्य च । । प्रजापति-पिट-ब्रह्म-देव-तीर्थान्यनुक्रमात्()"-इति । एतदेव शङ्खलिखिताभ्यां स्पष्टीकृतम्,-"अङ्गुष्ठमूलस्योत्तरतः प्रागप्रायां रेखायां बाह्य तीर्थ, प्रदेशिन्यङ्गष्ठयोरन्तरा पियं, कनिष्ठिका-करतलयोरन्तरा प्राजापत्यं, पूर्वणाङ्गलि-पर्वणि दैवम्" इति । आचमनीयमुदकं विशिनष्टि शङ्कः, "अद्भिः समुद्धृताभिस्त होनाभिः फेन-बुदुदैः । वहिना न च तप्ताभि रक्षाराभिरुपस्पृशेत्" इति । याज्ञवलक्यः, "अद्भिस्तु प्रकृतिस्थाभि_नाभिः फेन-बुदैः । हत्-कण्ठ-तालुगाभिस्तु यथामा विजातयः ॥ शोरन् स्त्रीच शूद्राश्च सकृत् स्पृष्टाभिरन्तनः(२)" इति । मनुरपि, "हगाभिः पूयते विप्रः कण्ठगाभिस्तु भूपतिः । वैश्योऽभिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्नतः" इति । प्रचेता अपि,__ "अनुष्णाभिरफेनाभिः पूताभिर्वस्त्र-चक्षुषा । हृङ्गताभिरशब्दाभिः त्रिश्चतुवाङ्गि (चमेत्" इति। __ * भूमिपः, इति मु. पुस्तके पाठः। (२) यादेशिनी तर्जनी। तथाच, कनिष्ठामूले प्राजापत्यं तीर्थं, तर्जनीमले पिन्यं, अङ्गठमले ब्राह्म, करस्याग्रे दैवमितिविवेकः । (२) अन्ततः ओठप्रान्ते। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy