________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९ख०,था.का.
पराशरमाधवः।
२१
"कनिष्ठादेशिन्यङ्गुष्ठ-मूलान्यग्रं करस्य च । ।
प्रजापति-पिट-ब्रह्म-देव-तीर्थान्यनुक्रमात्()"-इति । एतदेव शङ्खलिखिताभ्यां स्पष्टीकृतम्,-"अङ्गुष्ठमूलस्योत्तरतः प्रागप्रायां रेखायां बाह्य तीर्थ, प्रदेशिन्यङ्गष्ठयोरन्तरा पियं, कनिष्ठिका-करतलयोरन्तरा प्राजापत्यं, पूर्वणाङ्गलि-पर्वणि दैवम्" इति । आचमनीयमुदकं विशिनष्टि शङ्कः,
"अद्भिः समुद्धृताभिस्त होनाभिः फेन-बुदुदैः ।
वहिना न च तप्ताभि रक्षाराभिरुपस्पृशेत्" इति । याज्ञवलक्यः,
"अद्भिस्तु प्रकृतिस्थाभि_नाभिः फेन-बुदैः । हत्-कण्ठ-तालुगाभिस्तु यथामा विजातयः ॥
शोरन् स्त्रीच शूद्राश्च सकृत् स्पृष्टाभिरन्तनः(२)" इति । मनुरपि,
"हगाभिः पूयते विप्रः कण्ठगाभिस्तु भूपतिः ।
वैश्योऽभिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्नतः" इति । प्रचेता अपि,__ "अनुष्णाभिरफेनाभिः पूताभिर्वस्त्र-चक्षुषा ।
हृङ्गताभिरशब्दाभिः त्रिश्चतुवाङ्गि (चमेत्" इति। __ * भूमिपः, इति मु. पुस्तके पाठः। (२) यादेशिनी तर्जनी। तथाच, कनिष्ठामूले प्राजापत्यं तीर्थं, तर्जनीमले
पिन्यं, अङ्गठमले ब्राह्म, करस्याग्रे दैवमितिविवेकः । (२) अन्ततः ओठप्रान्ते।
For Private And Personal