________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[९ख०,या का।
दुर्चीत यदि मूढ़ात्मा रौरवं नरकं व्रजेत्” इति।'
अथाचमन विधिः। तत्र द्धपराशर,
"कृत्वाऽथ शौचं प्रक्षाल्य पादौ हस्तौ च मृजलैः । निवद्ध शिख-कच्छस्तु दिज आचमनं चरेत् ॥
कृत्वोपवीतं सव्यांसे वामनः-काय-सयत;" इति । याज्ञवल्क्योऽपि,
"अन्तर्जानु शुचौ देशे उपविष्ट उदङमुखः ।
प्राग्वा ब्राह्मेन तीर्थन द्विजानित्यमुपस्पृशेत्" इति। गौतमोऽपि,-"एचौ देश आसीनोदक्षिणबाई जान्वन्तराः कृत्वा यज्ञोपवीत्यामणिबन्धनात् पाणी प्रक्षाल्य वाग्य तो हृदयस्पृशः|| त्रिश्चतुर्वाऽप प्राचामेता पादौ चाभ्युक्षेत्** खानिचोपस्पृशेत् शीर्षण्यानि मूर्द्धनि च दद्यात्()" इति । तत्र त्रिचतुर्वेत्यैच्छिको विकल्पः । ब्रह्मतीर्थ तीर्थान्तरेभ्यो विविनकि याज्ञवलक्यः,* अथ गण्डविधिः,-इत्यारभ्य एतदन्तोग्रन्थः नास्ति मुदितातिरिक्त
पुस्तकेधु। + प्रबद्ध, इति मु• पुस्तके पठः । कक्षस्तु-इति स० मा० शा० पुस्तकेघु पाठः ।.
जान्वन्तरं,-इति मु० पुस्तके पाठः। || हृदये स्पशन्,-इति मु० पुस्तके पाठः । ॥ याचमेत्,-इति स० सा० शा• पुस्तकेघु पाठः । ** चाभ्युक्षयेत्, इति मु० पुस्तके पाठः । (१) शीर्षण्यानि शीर्षभवानि खानि इन्द्रियाणि नासिका चक्षुः श्रोत्राणि
उपस्पृशेत् , मूर्द्धनि च दद्यादप इति संबन्धः ।
For Private And Personal