SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । [९ख०,या का। दुर्चीत यदि मूढ़ात्मा रौरवं नरकं व्रजेत्” इति।' अथाचमन विधिः। तत्र द्धपराशर, "कृत्वाऽथ शौचं प्रक्षाल्य पादौ हस्तौ च मृजलैः । निवद्ध शिख-कच्छस्तु दिज आचमनं चरेत् ॥ कृत्वोपवीतं सव्यांसे वामनः-काय-सयत;" इति । याज्ञवल्क्योऽपि, "अन्तर्जानु शुचौ देशे उपविष्ट उदङमुखः । प्राग्वा ब्राह्मेन तीर्थन द्विजानित्यमुपस्पृशेत्" इति। गौतमोऽपि,-"एचौ देश आसीनोदक्षिणबाई जान्वन्तराः कृत्वा यज्ञोपवीत्यामणिबन्धनात् पाणी प्रक्षाल्य वाग्य तो हृदयस्पृशः|| त्रिश्चतुर्वाऽप प्राचामेता पादौ चाभ्युक्षेत्** खानिचोपस्पृशेत् शीर्षण्यानि मूर्द्धनि च दद्यात्()" इति । तत्र त्रिचतुर्वेत्यैच्छिको विकल्पः । ब्रह्मतीर्थ तीर्थान्तरेभ्यो विविनकि याज्ञवलक्यः,* अथ गण्डविधिः,-इत्यारभ्य एतदन्तोग्रन्थः नास्ति मुदितातिरिक्त पुस्तकेधु। + प्रबद्ध, इति मु• पुस्तके पठः । कक्षस्तु-इति स० मा० शा० पुस्तकेघु पाठः ।. जान्वन्तरं,-इति मु० पुस्तके पाठः। || हृदये स्पशन्,-इति मु० पुस्तके पाठः । ॥ याचमेत्,-इति स० सा० शा• पुस्तकेघु पाठः । ** चाभ्युक्षयेत्, इति मु० पुस्तके पाठः । (१) शीर्षण्यानि शीर्षभवानि खानि इन्द्रियाणि नासिका चक्षुः श्रोत्राणि उपस्पृशेत् , मूर्द्धनि च दद्यादप इति संबन्धः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy